SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ३६ १४८८ महामुनिश्रीव्यासप्रणीतं- ___ [ ६ उत्तरखण्डेशंकरश्च भवानी च क्रीडया द्यूतमास्थिते । भवान्याऽभ्यर्चिता लक्ष्मीर्धेनुरूपेण संस्थिता ॥ २६ गौर्या जित्वा पुरा शंभुर्ननो द्यूते विसर्जितः। अतोऽ(त्य)र्थ शंकरो दुःखी गौरी नित्यं सुखान्विता प्रथमं विजयो यस्य तस्य संवत्सरं शुभम् । एवं गते निशीथे तु जने निद्रान्धलोचने ॥ २८ तावनगरनारीभिः शूर्पडिण्डिमवादनः । निष्कास्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गणात् ॥ २९ पराजयो विरुद्धः स्यात्प्रतिपादिते रचौ । प्रातर्गोवर्धनः पूज्यो चूतं रात्रौ समाचरेत् ॥ ३० भूषणीयास्तथा गावो वा वाहनदोहनात् । गोवर्धन धराधार गोकुलत्राणकारक ॥ ३१ विष्णुवाहुकृतोच्छ्राय गवां कोटिप्रदो भव । या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ॥ ३२ घृतं वहति यज्ञार्थे मम पापं व्यपोहतु । अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः॥ गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ।। इति गोवर्धनपूजा ।। सद्भावेनैव संतोष्य देवान्सत्पुरुषानरान् । इतरांचाअपानेन वाक्यदानेन पण्डितान्॥ ३४ वस्त्रैस्ताम्बूलेदानश्च पुष्पकर्पूरकुङ्कुमः । भक्ष्यैरुच्चावचैर्भोज्यैरन्तःपुरनिवासिनः ॥ ग्रामेषभदानैश्च सामन्तानृपतिर्धनैः । पदातिजनसंघांश्च ग्रैवेयैः कटकैः शुभैः ॥ स्वनामाकैश्च तानाजा तोषयेत्स्वजनान्पृथक् । यथार्थ तोषयित्वा तु ततो मल्लान्भटांस्तथा ॥३७ वृषभान्महिषांश्चैव युध्यमानान्परैः सह । राजश्थापि हि योधांश्च पदातीन्समलंकृतान् ॥ ३८ मचारूढः स्वयं पश्येनटनतेकचारणाने । युद्धापयेद्वासयेच्च गोमहिष्यादिकं च यत् ॥ ३९ वत्सानाकर्षयेद्गोभिरुक्तिमत्युक्तिवादनात् । ततोऽपराह्नसमये पूर्वस्यां दिशि भाँमिनि ॥ ४० मार्गपाली प्रवधीयाहुर्गे स्तम्भेऽथ पादपे । कुशकाशमयीं दिव्यां लम्बकैबहुभिः प्रिये ॥ ४१ दीक्षयित्वा गजानश्वान्सायमस्यास्तले नयेत् । गा वै वृषांश्च महिषान्महिषीर्घण्टिकोत्कटाः ॥४२ कृतहोमैर्द्विजेन्द्रैस्तु बनीयान्मार्गपालिकाम् । नमस्कारं ततः कुर्यान्मन्त्रेणानेन सुव्रत ॥ ४३ मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे । मार्गपालीतले चेत्यं यान्ति गावो महावृषाः ॥ ४४ राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः । मार्गपाली समुल्लङ्घ्य नीरुजः मुखिनो हि ते ॥४५ कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः । पूजां कुर्यात्मिये साक्षाद्मौ मण्डलके कृते ॥ ४६ बलिमालिख्य दैत्येन्द्र वर्णकैः पञ्चरङ्गकैः । सर्वाभरणसंपूर्ण विन्ध्यावल्या समन्वितम् ॥ . ४७ कूष्माण्डमयजम्भोरुमधुदानवसंवृतम् । संपूर्ण दृष्टवदनं किरीटोत्कटकुण्डलम् ॥ ४८ द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः । गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत्॥४९ मातृभ्रातृजनैः साधू संतुष्टो बन्धुभिः सह । कमलैः कुमुदैः पुष्पैः कहारै रक्तकोत्पलैः॥ ५० गन्धपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः । मद्यमांससुरालेह्यचोष्यभक्ष्योपहारकैः॥ ५१ मत्रेणानेन राजेन्द्रः समन्त्री सपुरोहितः । पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम् ५२ बलिराज नमस्तुभ्यं विरोचनसुत प्रभो । भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ॥ ५३ एवं पूजा पिये कृत्वा रात्री जागरणं ततः। कारयेत्प्रेक्षणीयादिनटनृत्यकथानकैः ॥ ५४ लोकश्चापि गृहस्यान्ते पर्यङ्के शुक्लतण्डुलैः । संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ॥ ५५ १ ख. च. ज. झ. सुखम् । २ क. ख. च. ज. झ. लधूपश्च । ३ ङ. अ. 'न् । क्रुद्धा । ४ च. ज. झ, पावके । ५ च. ज. गुह । झ. प्रियैः । ६ ड. झ. वीक्षयित्वा । . क.ख. अ. सवतः । ८ क. ज. स्कन्द । १ ज. यत्तितः सा १० क. च. ज. झ. नां विधानेन रा।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy