________________
१२३ प्रयोविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१४८५ अत ऊर्ध्व तु चक्राणि दृश्यन्तेऽनन्तसंज्ञके(?) । खण्डिते त्रुटिते भग्ने शालग्रामे न दोषभाक् ८१ इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् । स्कन्धे कृत्वा तु योऽध्वानं वहने शैलनायकम्॥ तस्य वश्यं भवेत्सर्व त्रैलोक्यं सचराचरम् । शालग्रामशिला यत्र तत्र संनिहितो हरिः ।। ८३ तत्र स्नानं च दानं च वाराणस्याः शताधिकम् । कुरुक्षेत्रं प्रयागं च नैमिषं पुष्करं तथा ॥ ८४ तत्र कोटिगुणं पुण्यं वाराणस्यां महाफलम् । ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः॥ ८५ तत्सर्व निर्दहत्याशु शालग्रामशिलार्चनम् । शालग्रामोद्भवो देवो यत्र द्वारवतीभवः ॥ ८६ उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः । ब्रह्मचारिगृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः॥ ८७ भोक्तव्यं विष्णुनैवेद्यं नात्र कार्या विचारणा । तत्पूजने न मन्त्राश्च न जपो नच भावना ॥ ८८ न स्तुतिर्नापि वाऽऽचारः शालग्रामशिलार्चने । शालग्रामशिलाग्रे तु कृत्वा स्वस्तिकमादरात्८९ कार्तिके तु विशेषेण पुनात्यासप्तमं कुलम् । अणुमात्रं तु यः कुर्यान्मण्डलं केशवाग्रतः॥ ९० मृदा धातुविकारैश्च कल्पकोटिं दिवं वसेत् । यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासते(?) ॥ ९१ कार्तिके स्वस्तिकं कृत्वा सममेतन संशयः(?) । अगम्यागमने चैव ह्यभक्ष्यस्य तु भक्षणे ॥ ९२ तत्पापं नाशमायाति मण्डयित्वा हरेस॒हम् । मण्डलं कुरुते नित्यं या नारी केशवाग्रतः ।। सप्त जन्मानि वैधव्यं न साऽऽनोति कदाचन ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीकृष्णसत्यभामासंवादे शालग्राममाहात्म्यं नाम द्वाविंशत्य
धिकशततमोऽध्यायः ॥ १२२ ॥ (३३) आदितः श्लोकानां समष्ट्यङ्काः-३७६६७
अथ त्रयोविंशत्यधिकशततमोऽध्यायः ।
ईश्वर उवाचधात्रीछायां समाश्रित्य कुर्यात्पिण्डं तु यो मैंने । मुक्ति प्रयान्ति पितरः प्रसादान्माधवस्य तु॥१ मूर्ति पाणौ मुखे चैव देहे च मुनिसत्तम । धत्ते धात्रीफलं यस्तु स महात्मा मुदुर्लभः॥ २ धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषितः । धात्रीफलकृताहारो नरो नारायणो भवेत् ॥ ३ यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं गुह । मियो भवति देवानां मनुष्याणां च का कथा ॥४ न जह्यात्तुलसीमालां धात्रीमालां विशेषतः । यावल्लुण्ठति कण्ठस्था धात्रीमाला नरस्य हि ॥ ५ तावत्तस्य शरीरे तु प्रीत्या लुण्ठति केशवः । धात्रीफलं तु तुलसी मृत्तिका द्वारकोद्भवा ॥ ६ सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि । यावदिनानि वहते धात्रीमालां कलौ नरः॥ ७ तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् । मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम् ॥ ८ वहते(नित्यं वै)कण्ठदेशे तु(स)कल्पकोटिं दिवं वसेत् । संनियम्येन्द्रियग्रामं शालग्रामशिलार्चनम्॥ यः कुर्यान्मानवो भक्त्या पुष्पे पुष्पेऽश्वमेधजम् । सुराणां च यथा विष्णुः पुष्पाणां मालती तयाँ मालत्याऽनुदिनं देवं योऽर्चयेद्गरुडध्वजम् । जन्मदुःखजरारोगैर्मुक्तोऽसौ मुक्तिमानुयात् ॥ ११ मालतीमालया विष्णुः पूजितो येन कार्तिके । पापाक्षरक्षतां मालां स्फुटं शौरिः प्रमार्जति ॥१२
१ख. ज. 'त्र दानं जपः स्नानं वा । २ ख. ज. मण्डनं । ३ ज. गुह । ४ ज. देह एव तु यो नरः । ध। ५ख. म. द. मुनिसत्तमः । ६ व. ज. वत्स । ७ ज. था। तुलस्याऽनु । ८ क. ख. च. ज. झ.त् । तुलसीमा।