________________
१४८४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेपत्रं पुष्पं फलं तोयं मूलं दुर्वादलं तथा । जायते मेरुणा तुल्यं शालग्रामशिलार्पितम् ॥ ४९ विधिहीनोऽपि यः कश्चिक्रियामत्रविवर्जितः। चकाङ्कभुज आमोति सम्यक्शास्त्रोदितं फलम् ॥ यत्तु पूर्व मया पृष्टं केशवं क्लेशनाशनम् । तत्सर्वे कथयिष्यामि तव स्नेहेन पुत्रक ।। ५१ क त्वं वसासे हे विष्णो किमाधारः किमाश्रयः । कथं वा प्रीयसे देव तत्सर्वे कथयस्व नः ५२
श्रीविष्णुरुवाचनिवमामि सदा शंभो शालग्रामोद्भवेऽश्मनि । तत्रैव रथचक्राङ्के यानि नामानि मे शृणु ॥ ५३ द्वारदेशे समे चक्रे दृश्येते नान्तरं यदि । वासुदेवः स विज्ञेयः शुक्लश्चैवातिशोभनः ॥ ५४ प्रद्युम्न ऊर्ध्वचक्रस्तु नीलदीप्तिस्तथैव च । सुषिरं छिद्रबहुलं दीर्घाकारं तु तद्भवेत् ॥ ५५ अनिरुद्धस्तु पीताभो वतुलश्चातिशोभनः । रेखात्रयातितो द्वारि हृष्टपमेन चिह्नितः॥ ५६ श्यामो नारायणो देवो नाभिचक्रे तथोनते । दीघरेखासमोपेतो दक्षिणे सुषिरान्वितः॥ ५७ ऊर्ध्वमुखं विजानीयात्सुन्दरं हरिरूपिणम् । कामदं मोक्षदं चैव ह्यर्थदं च विशेषतः॥ ५८ परमेष्ठी च शक्कामः पद्मचक्र समन्वितः । विम्बाकृतिस्तथा पृष्ठे सुषिरं चातिपुष्करम् ॥ ५९ कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभने । द्वारोपरि तथा रेखा लक्ष्यते मध्यदेशतः ॥ ६० कपिलो नरसिंहस्तु पृथुचक्रसुशोभितः। ब्रह्मचर्येण पूज्योऽसावन्यथा विघ्नदो भवेत् ॥ ६१ वाराहः शक्तिलिङ्गस्तु चक्रे च विषमे स्मृते । इन्द्रनीलनिभः स्थूलस्त्रिरेखो नामितः शुभः।। ६२ दीर्घकाञ्चनवर्णा या बिन्दुत्रयविभूषिता । मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा ६३ कूर्मस्तथोन्मतः पृष्ठे वर्तुलावर्तपूरितः । हरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः॥ ६४ हयग्रीवो हयाकारो रेखापञ्चविभूषितः । बहुबिन्दुसमाकीर्णः पृष्ठे नीलं च रूपकम् ॥ ६५ वैकुण्ठमसिभिन्नाङ्गं चक्रमेकं तथा ध्वजम् । द्वारोपरि तथा रेखा गुञ्जाकारा सुशोभना ॥ ६६ श्रीधरस्तु तथा देवश्चिह्नितो वनमालया । कदम्बकुसुमाकारो रेखापश्चविभूषितः॥ ६७ वर्तुलश्चापि हस्खश्च वामनः परिकीर्तितः । अतसीकुसुमप्रख्यो बिन्दुना परिशोभितः॥ ६८ सुदर्शनस्ततो देवः श्यामवर्णो महाद्युतिः । वामपार्चे गदाचक्रे रेखा चैव तु दक्षिणे ॥ ६९ दामोदरस्तथा स्थूलो मध्ये चक्र प्रतिष्ठितम् । दूर्वाभं द्वारि संकीर्ण पीतरेखा तथैव च ॥ ७० नानावर्णो ह्यनन्तस्तु नानाभोगेन चिह्नितः । अनेकमूर्तिसंभिन्नः सर्वकामफलमदः॥ ७१ विदिक्षु दिक्षु सर्वासु यस्योर्ध्वं दृश्यते मुखम् । पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः ॥७२ दृश्यते शिखरे लिङ्ग शालग्रामशिलोद्भवम् । तस्य योगेश्वरो देवो ब्रह्महत्यां व्यपोहति ॥ ७३ आरक्तः पद्मनाभस्तु पङ्कजचक्रसंयुतः । तस्याभ्यर्चनतो नित्यं दरिद्रस्त्वीश्वरो भवेत् ॥ ७४ पक्राकृति हिरण्याङ्गं रश्मिजालं विनिर्दिशेत् । सुवर्णरेखाबडुलं स्फटिकद्युतिशालिनम् ॥ ७५ अतिस्निग्धा सिद्धिकरी कृष्णा कीर्ति ददाति च । पाण्डुरा पापदहना पीता पुत्रफलप्रदा ॥७६ नीला प्रयच्छते लक्ष्मी रक्ता रोगप्रदायिका । रूक्षा उद्वेगजननी वक्रा दारिद्यभागिनी ॥ ७७ एक सुदर्शनं ज्ञेयं लक्ष्मीनारायणद्वयम् । तृतीयं चाच्युतं विद्याच्चतुर्थं तु जनार्दनम् ॥ ७८ पञ्चमं वासुदेवं च षष्ठं प्रद्युम्नमेव च । संकर्षणं सप्तमं च ह्यष्टमं पुरुषोत्तमम् ॥ नवमं नवमव्यूह दशमं तु दशात्मकम् । एकादशं चानिरुद्ध द्वादशं द्वादशात्मकम् ॥
१ क. विद्याही । २ झ. अ. ज्ञेयोऽशु । ३ अ. °ह: सिंहलि' ।
८०