________________
१२२ द्वाविंशत्यधिकशततमोऽध्यायः ] पयपुराणम् । मद्भक्तोऽपि च यो भूत्वा भुते त्वेकादशीदिने । स याति स्कन्द तामिस्र निरये मम घातकः ॥ मल्लिगस्पर्शनं कार्य नान्या शुद्धिर्विधीयते । या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा १७ यस्ता नोपवसेन्मर्त्यः स पापी श्वपचाधिकः । शालग्रामशिलायां तु सदा पुत्र वसाम्यहम्॥ १८ दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः । पद्मकोटिसहस्रेस्तु पूजिते मयि यत्फलम् ॥ १९ तत्फलं कोटिगुणितं शालग्रामशिलार्चनात् । पूजितोऽहं न तैर्मत्यैर्नमितोऽहं न तैर्नरः॥ २० न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम् । शालग्रामशिलाग्रे तु यः करोति ममार्चनम् ॥ २१ तेनार्चितोऽहं सेनानीयुगानामेकविंशतिम् । किमर्चितैलिङ्गशर्तीवष्णुभक्तिविवर्जितैः ॥ २२ शालग्रामशिलाबिम्बं नार्चितं यदि पुत्रक । अनर्ह मम नैवेद्यं पत्रं पुष्पं फलं जलम् ॥ २३ शालग्रामशिलाग्रे तु सर्व याति पवित्रताम् । भुक्त्वाऽन्यदेवनैवेद्यं द्विजश्चान्द्रायणं चरेत् ॥ २४ भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत् । पादोदकेन देवस्य हत्याकोटिसमन्विताः॥ २५ शुध्यन्ति नात्र संदेहस्तथा शङ्खोदकेन हि । यो हि माहेश्वरो भूत्वा वैष्णवं च न पूजयेत् ॥ २६ देष्टा च याति नरकं यावदिन्द्रावतुर्दश । ज्येष्ठाश्रमी गृहे यस्य मुहूर्तमपि विश्रमेत् ॥ २७ पितामहा युगान्यष्टौ भवन्त्यमृतभोजिनः । संसारे दुःखकान्तारे निमन्जन्ति नराधमाः॥ २८ वर्षकोटिसहस्राणि कृष्णाराधनवर्जिताः । सकृदभ्यर्चितैलिङ्गः शालग्रामसमुद्भवैः ॥ २९ मुक्तिं प्रयान्ति मनुजा योगसारव्येन वर्जिताः । मल्लिङ्गकोटिभिष्टैर्यत्फलं पूजितैः स्तुतैः॥ ३० शालग्रामशिलायां तु एकस्यामिह तद्भवेत् । द्वादशैव शिला यो वै शालग्रामसमुद्भवाः॥ ३१ अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं निबोध मे । कोटिलिङ्गसहस्रैस्तु पूजित हवीतटे ॥ १२ काशीवासो युगान्यष्टौ दिनेनैकेन तद्भवेत् । किं पुनश्च बडूर्यस्तु पूजयेद्वैष्णवो नरः ॥ १ नाहं ब्रह्मादयो देवाः संख्यां कर्तुं समीह(श)ते । तस्माद्भक्त्या च मद्भक्तैः प्रीत्यर्थ मम पुत्रक ।। कर्तव्यं मम तद्भक्त्या शालग्रामशिलार्चनम् । शालग्रामशिलारूपी यत्र तिष्ठति केशवः ॥ १५ तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश । सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं कृतम् ॥ ३६ सत्फलं कीर्तनादेव केशवे सुकृतं कलौ । शालग्रामशिलाग्रे तु सकृत्पिण्डेन तर्पिताः॥ ३७ वसन्ति पितरस्तस्य न संख्या तत्र विद्यते । ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् ॥३८ पञ्चगव्यसहसैस्तु प्राशितैः किं प्रयोजनम् । प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ॥ ३९ चान्द्रायणैश्च चीणैश्च पीत्वा पादोदकं हरेः । यः करोति तडागे तु प्रतिमां जलशायिनीम् ॥४० मामकैब्रह्मसूर्यायैः प्रसाद्यैः किं प्रयोजनम् । वरमेका तडागे तु प्रतिमा जलशायिनी॥ ४१ कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः । विष्णुमुख्यास्तु वै देवास्तत्र जल्पन्ति वै गुह ॥४२ ममाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक । फलं प्रमाणहीनं तु शालग्रामशिलार्चने ।। ४३ यो ददाति शिला विष्णोः शालग्रामशिलोद्भवाः । विमाय विष्णुभक्ताय तेनेष्टं क्रतुभिः शतैः।। गृहेऽपि वसतस्तस्य गङ्गास्नानं दिने दिने । स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥ ४५ शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् । स्वर्गे मत्यै च पाताले पाषाणाः सन्ति भूमिजाः ४६ शालग्रामशिलासाम्यं नास्ति नास्ति पुनः पुनः । मानुष्ये दुर्लभे लोके सफलं तस्य जीवितम् ।। तिलमस्थशतं भक्त्या यो ददाति दिने दिने । तत्फलं समवामोति शालग्रापशिलार्चनात् ॥४८
१क, ख. च ज.ब. 'ति अन्धता।