________________
१४८२ महामुनिश्रीव्यासमणीत
[१ उत्तरखण्डेततोऽनुभोजयेद्विमान्नमस्कारपुरःसरम् । विशुद्धकुलचारित्रान्विष्णुपूजनतत्परान् ॥ ४६ पूजयित्वा द्विजान्सर्वान्भोजयित्वा प्रयोदश । ताम्बूलवस्त्रयुग्मानि भोजनाच्छादनानि च ॥४७ योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि । दद्याच्चैव द्विजायेभ्यः पूजयित्वा प्रणम्य च ॥४८ ततोऽनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम् । साच्छादनां शुभा श्रेष्ठां सोपधानामलंकृताम् ४९ कारयित्वाऽऽत्मनो मूर्ति काश्चनीं तु स्वशक्तितः। न्यसेत्तस्यां तु शय्यायामचेयित्वा स्रगादिभिः आसनं पादुके छत्रं वस्त्रयुग्ममुपानहौ । पवित्राणि च पुष्पाणि शय्यायामुपकल्पयेत् ॥ ५१ एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्रिजान् । प्रार्थयेच्चानुमोदार्थ विष्णुलोकं ब्रजाम्यहम्५२ सतो व्रजेनरश्रेष्ठो विष्णुस्थानमनामयम् । मण्डपस्थांस्तु तान्विमानिति वाच्यं मुहुर्मुहुः ॥ ५३ मत्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः। सर्व संपूर्णतां यातु भवद्वाक्यप्रसादतः ॥ विधिर्मासोपवासस्य यथावत्परिकीर्तितः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासोपवासविधिकथनं नामैकविंश
त्यधिकशततमोऽध्यायः ॥ १२ ॥ (३२) आदितः श्लोकानां समष्ट्यङ्काः-३७५७४
भय द्वाविंशत्यधिकशततमोऽध्यायः ।
सूत उवाचइति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिः । शालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः॥ १
कार्तिकेय उवाचभगवन्योगिनां श्रेष्ठ सर्वे धर्माः श्रुता मया । शालग्रामार्चनं भूहि विस्तरेण मम प्रभो ॥ २
ईश्वर उवाचसाधु साधु महामाज्ञ यन्मां त्वं परिपृच्छसि । तदहं संप्रवक्ष्यामि श्रूयतां मम वत्सक ॥ ३ शालग्रामशिलायां तु त्रैलोक्यं सचराचरम् । महाशय महासेन लीनं तिष्ठति सर्वदा ॥ ४ दृष्टा प्रणमिता येन स्नापिता पूजिता तथा । यज्ञकोटिसमं पुण्यं गवां कोटिफलं लभेत् ॥ ५ छिन्नस्तेन तथा वत्स गर्भवासः सुदारुणः। पीतं येन सदा विष्णोः शालग्रामशिलाजलम् ॥६ कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः । शालग्रामशिलां पुत्र पूजयित्वाऽच्युतो भवेत् ७ शालग्रामशिलाबिम्ब हत्याकोटिविनाशनम् । स्मृतं संकीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥ ८ शालग्रामशिलां दृष्ट्वा यान्ति पापान्यनेकशः। सिंहं दृष्ट्वा यथा यान्ति वने मृगगणा भयात् ॥९ नमस्करोति मनुजः शालग्रामशिलार्चनम् । भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवामुयात् वैवस्वतभयं नास्ति तथा मरणजन्मनोः । यः करोति नरो नित्यं शालग्रामशिलार्चनम् ॥ ११ गन्धपाचार्यनैवेद्यैर्दीपै पैविलेपनैः । गीतैर्वाचैस्तथा स्तोत्रैः शालग्रामशिलार्चनम् ॥ १२ कुरुते मानवो यस्तु कलौ भक्तिपरायणः । कल्पकोटिसहस्राणि रमते विष्णुसमनि ॥ १३ ।। शालग्रामनमस्कारो भावेनापि नरैः कृतः । मानुषत्वं कथं तेषां मद्भक्ता ये नरा भुवि ॥ १४ मद्भक्तिवलदार्षिष्ठा मत्प्रभुं न नमन्ति ये । वासुदेवं न ते झेया मद्भक्ताः पापमोहिताः॥ १५
१ झ. तान्मानि' । २ क. स्व. च. ज. संहितम् । ३ क. 'त्यं सर्वभा।