________________
१२१ एकविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१४८१ कार्तिकेय उवाचभगवश्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् । विधि मासोपवासस्य फलं वाऽस्य यथोचितम् १५ यथाविधि नरैः कार्य व्रतं चीर्ण यथा भवेत् । आरभ्यते यथा पूर्व समाप्यं हि यथाविधि ॥१६ यावत्संख्यं तु कर्तव्यं तत्पब्रूहि महेश्वर । व्रतमेतत्सुखश्रीदं विस्तरेण ममानघ ॥ १७
रुद्र उवाचसाधु पावकि(के) सर्व ते यत्पृष्टं प्रब्रुवेऽनघ । भक्त्या मतिमता श्रेष्ठ शृणुष्व गदतो मम ॥ १८ सुराणां च यथा विष्णुस्तपतां च यथा रविः । मेरुः शिखरिणां यद्वैनतेयश्च पक्षिणाम् ॥ १९ तीर्थानां तु यथा गङ्गा प्रजानां तु यथा वणिक् । श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ।।२० सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि । सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् ॥ २१ अग्निष्टोमादिभिर्यज्ञैविविधैर्भूरिदक्षिणैः । न तत्पुण्यमवामोति यन्मासपरिलङ्घनात् ।। २२ तेन जप्तं हुतं दत्तं तपस्तप्तं कृतं स्वधा । यः करोति विधानेन नरो मासमुपोषणम् ॥ २३ उद्दिश्य वैष्णवं यज्ञं समभ्यर्च्य जनार्दनम् । गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ॥२४ वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु । द्वादशीदिनपुण्यानि ततो मासमुपावसेत् ॥ २५ अतिकृच्छं च पाराकं कृत्वा चान्द्रायणं ततः । मासोपवासं कुर्वीत गुर्विप्राज्ञया ततः ॥ २६ आश्विनस्यामले पक्ष एकादश्यामुपोषितः । व्रतमेतत्तु गृह्णीयाद्यावत्रिंशदिनानि तु ॥ २७ वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः । मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् ॥ २८ अच्युतस्याऽऽलये भक्त्या त्रिकालं कुमुदैः शुभैः । मालतीन्दीवरैः पौः कमलेश्च सुगन्धिभिः२९ कुङ्कुमोशीरकपूरैर्विलिप्य वरचन्दनः । नैवेद्यधूपदीपाधैरर्चयेच्च जनार्दनम् ॥ ३० मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम् । कुर्वन्नरः स्त्री विधवा बृहद्भक्तिजितेन्द्रियः॥ ३१ नाम्नामेव तथाऽऽलापं विष्णोः कुर्यादहर्निशम् । भक्त्या विणोः स्तुतिर्वाच्या मिथ्यालापविवर्जिता सर्वसत्त्वदयायुक्तः शान्तवृत्तिरहिंसकः । सुप्तो वा ह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् ॥ ३३ स्मृत्यालोकनगन्धादिस्वादितं परिकीर्तितम् । अन्नस्य वर्जयेद्वासं ग्रासानां संप्रमोक्षणम् ।। ३४ गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं च विलेपनम् । व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् ॥ ३५ न व्रतस्थः स्पृशेत्कंचिद्विकर्मस्थं न चाऽऽलपेत् । देवतायतने तिष्ठन गृहस्थश्चरेद्वनम् ॥ ३६ कृत्वा मासोपवासं तु यथोक्तविधिना नरः । नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ॥३७ अन्यूनाधिकमेवं तु व्रतं त्रिंशदिनैरिदम् । कृत्वा मासोपवासं तु संयतात्मा जितेन्द्रियः ॥ ३८ वतोऽर्चयेत्तु वै देवं द्वादश्यां गरुडध्वजम् । पूजयेत्पुष्पमालाभिर्गन्धधूपविलेपनैः ॥ ३९ वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः । संस्नापयेद्धरिं भक्त्या तीर्थचन्दनवारिभिः ॥ ४० चन्दनेनानुलिप्ताङ्गं गन्धपुष्पैरलंकृतम् । वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ॥ ४१ दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत् । एवं मासोपवासान्हि कृत्वाऽभ्यर्च्य जनार्दनम्४२ भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते । एवं मासोपवासान्ते कृत्वा विमांस्त्रयोदश ॥ ४३ निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु । कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ॥ ४४ पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम् । अर्चयित्वा यथाशक्त्या(क्ति) ह्यभिवाद्य गुरुं तथा४५
१ ख. झ. 'मरश्रेष्ठ वि।२ क. माम नां।
१८: