________________
१४८० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेअपराधसहस्राणि तथा सप्तशतानि च । पद्मेनैकेन देवेशः क्षमते प्रणतोऽर्चितः॥ ५४ तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम् । पत्रे पत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ॥ ५५ तुलसीगन्धमिश्रं तु यत्किचित्क्रियते सुत । कल्पकोटिसहस्राणि प्रीतो भवति केशवः॥ ५६ मुखे शिरसि देहे तु विष्णोत्तीर्णा तु यो वहेत् । तुलसी षण्मुख प्रीत्या न तस्य स्पृशते कलिः॥ कृष्णोत्तीर्णैस्तु निर्माल्यैर्यो गात्रं परिमार्जयेत् । सर्वरोगैस्तथा पार्मुक्तो भवति षण्मुख ॥ ५८ विष्णोनिर्माल्यशेषेण यस्याङ्गं स्पृश्यते सुत । दुरितानि विनश्यन्ति व्याधयो यान्ति संक्षयम् ।। शङ्खोदकं हरेर्भक्त्या निर्माल्यं पादयोर्जलम् । चन्दनं धूपशेषं तु ब्रह्महत्यापहारकम् ॥ ६० इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कार्तिकमामनियमवर्णनं नाम
विंशत्यधिकशततमोऽध्यायः ॥ १२० ॥ (३१) आदितः श्लोकानां समष्टयङ्काः-३७५२०
अथैकविंशत्यधिकशततमोऽध्यायः ।
ईश्वर उवाचमाघस्नानस्य माहात्म्यं शृणु भागवतोत्तम । त्वत्समो नास्ति लोकेऽस्मिन्विष्णुभक्तो महामते १ चक्रतीर्थे हरिं दृष्ट्वा मथुरायां च केशवम् । यत्फलं लभते मर्यो माघस्नानेन तत्फलम् ॥ २ जितेन्द्रियः शान्तमनाः सदाचारेण संयुतः । स्नानं करोति यो माघे संसारी न भवेत्पुनः॥३
श्रीकृष्ण उवाचशूकरस्य च माहात्म्यं कथयिष्ये तवाग्रतः। यस्य विज्ञानमात्रेण सांनिध्यं मम सर्वदा ॥ ४
सूत उवाचइत्युक्त्वा भगवान्कृष्णः सत्यायै बहुधा जगौ । तदहं संप्रवक्ष्यामि तच्छृणुध्वं तपोधनाः ॥ ५ .
श्रीकृष्ण उवाचपञ्चयोजनविस्तीर्णे शूकरे मम मन्दिरे । अस्मिन्वसति यो देवि गर्दभोऽपि चतुर्भुजः ६ . . त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च । त्रयो हस्ता विशालाक्षि परिमाणं विधीयते ॥ ७ पष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः । तत्फलं लभते देवि प्रहरार्धन शूकरे ॥ संनिहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे । तुलापुरुषदानेन यत्फलं परिकीर्तितम् ॥ काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेत् । सहस्रगुणितं प्रोक्तं गङ्गासागरसंगमे ॥ अनन्तं देवि विज्ञेयं शूकरे मम मन्दिरे । अन्यत्र ददते लक्षं सुविधानेन भौमिनि ॥ ११ इहवेकेन दत्तेन शूकरे तत्समं भवेत् । शूकरे च तथा वेण्यां गङ्गासागरसंगमे ॥ १२ सकृदेव नरः स्नात्वा ब्रह्महत्यां व्यपोहति । अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुंधरा ॥ १३ शूकरक्षेत्रमाहात्म्यं श्रुत्वा च गजगामिनि । *मार्गशीर्षस्य शुक्लायां द्वादश्यां व्रज पुत्रक ॥ १४
* इदमर्धमसंबद्धम् ।
१ क. ज. स. खण्डशः। २ क. च. ज. जीवो। ३ क. च, ज. हस्ता: शकरस्य प। ४ क. च. ज. कार्तिक । .क.च. ज. त्वा चैव घानन । मा।