________________
१२४८
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
ननादेन्द्रस्ततो भीमं तच्छ्रुत्वा सबलोsहसत् । हसतस्तस्य निचेरुर्मुखतो मौक्तिकानि च ।। १७ तस्याङ्गस्याभिलाषेण न युद्धमकरोत्तदा । तुष्टाव वासवोऽत्यर्थे तं बलं बलसागरम् ॥ वरं वृणु सुरश्रेष्ठेत्युक्तः प्राह बलं प्रति ॥
इन्द्र उवाच
यदि तुष्टोऽसि दैत्येश स्वं वपुर्दातुमर्हसि ॥
-
१८
१९
नारद उवाच
तदिन्द्रवचनं श्रुत्वा भित्त्वा शस्त्रैर्गृहाण माम् । इत्युवाच वलं सोऽपि किमदेयं महात्मनाम् २० गीरिव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः । परासोः पुष्पमालेव श्रीः कदर्यस्य निष्फला ॥ २१ महात्मानोऽनुगृह्णन्ति हिंसमानान्रिपूनपि । सपत्नीः प्रापयन्त्यब्धि सिन्धवो नगनिम्नगाः ॥ २२ सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि । छिन्नोऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ दैवं परं विनश्यति तनुर (न्व )पि न श्रीनिवेदितं सत्सु । अवशिष्यते हिमांशोः सैव कला शिरसि या शंभोः ॥ ते साधवो भुवनमण्डलमौलिभूता ये साधुतामनुपकारिषु दर्शयन्ति । आत्मप्रयोजनवशात्कृतछिन्नदेहपूर्वोपकारिषु खलोऽपि हितानुरक्तः ॥
तथेत्युक्त्वा सहस्राक्षो मुद्गरेणाहनद्धलम् । न विभेद तदा देहं शक्रश्चिन्तामवाप ह ॥ संस्मारितो मातलिना वज्रेणाङ्गं जघान तत् । तेन वज्रप्रहारेण वलाङ्गं तद्व्यशीर्यत ॥ बलाङ्गस्यैकभागस्तु पपात केनकाचले । तुहिनाद्रौ द्वितीयस्तु तृतीयो गोनगेऽपतत् ॥ चतुर्थो देवनद्यां च पञ्चमो मन्दरे तथा । [ + वज्राकारः पपातांशः षष्ठश्च विजयाङ्गजः ॥ तस्य जातिविशुद्धस्य परिशुद्धेन कर्मणा । कायस्यावयवाः सर्वे रत्न ] वीजत्वमागताः ॥ वज्रादस्थिकणाः कीर्णाः षट्कोणा मणयोऽभवन् । अक्षिभ्यामिन्द्रनीला वै माणिक्यं श्रुतिसंभवम् क्षतजात्पद्मरागस्तु मेदसो मेरकास्तथा । मवालानि च जिह्वाऽस्य दन्ता मुक्तास्तथाऽभवन् ३२ द्विपेन्द्रजीमूतवराहभेकमत्स्याहिशुक्त्युद्भववेणुजानि ।
――
२३
२४
२५ २६
२७
२८ .
२९
३०
मुक्ताफलान्यच्छतमानि लोके तेषां सदैव कथिता भवभूमिरेषः ||
३३
३५
सितं वृत्तं गुरु स्निग्धं कोमलं निर्मलं तथा । षाड्गुण्येन समायुक्तं मौक्तिकं गुणतः स्मृतम् ॥ ३४ मज्जोद्भवं मरकतं सिन्धुसूनोः प्रहारतः । गरुडोद्गारनाम्नाऽसौ राजन्मणिरभूत्तदा ॥ हाटकोपर संवेश्य पुमांस्तं विदधाति यैः । सर्पग्रहदरिद्रादिभयं तस्य न जायते ॥ कांस्यं पुरीषं रजतं वीर्यं ताम्रं च मूत्रजम् । अङ्गस्योद्वर्तनाज्जातं पित्तलं ब्रह्मवतिकाः(?) ।। ३७ नादाद्वैदूर्यमुत्पन्नं रत्नं चारुतरं तदा । नखेभ्यः कनकोत्पत्ती रुधिराच्च रसोद्भवः ॥
३६
३८
+ धनुश्चिहान्तर्गतः पाठः क. ख. च. ज. झ. ट. फ. पुस्तकस्थः ।
१ च. ज. झ. कतुकाचले । ङ. कुतुकाचले । २ क. च. झ. मकरास्त' । ३ ख. ज. हारको' । ४ ङ. यः । सूर्यप्र । झ. यः । सर्वप्र' ।