________________
८ अष्टमोऽध्यायः ] पद्मपुराणम् ।
१२४९ मेदसः स्फटिकं जातं प्रवालं मांससंभवम् । बलदेहोद्भवान्यासरत्नानि पृथिवीतले ॥ ३९ पुण्योपचयसंपत्त्या भोक्ष्यन्ते विमलैर्जनैः । अत्रान्तरे हतं श्रुत्वा बलं मघवता मृधे ॥ ४० प्रभावती नाम राशी ययौ तच्चरणान्तिकम् । विललाप पतिं दृष्ट्वा विकीर्णावयवं रणे ॥ मभालपूर्णाली मुक्तकेशी बनतनी ।
प्रभावत्युवाचहा नाथ बल विक्रान्त कान्तदेह जगत्प्रिय । मां त्वं विहाय किं चात्र कैवल्यं गतवानसि ॥४२ जराकुष्ठादिभिर्व्याप्तं बुद्ध्वा देहं त्यजन्ति न । देहिनोऽन्ये परं कान्तं त्वया देहं वृथोज्झितम्४३ तव देहेन दिव्येन हारको भूष्यते प्रिय । रणोत्सुकेन भवता या वेणी ग्रथिता मम ॥ तामुद्रन्थय वैधव्यदुःखार्तायाः स्वयं प्रिय ।।
नारद उवाचएवं विलपन्तीं वीक्ष्य बलराजी समुद्रजः । दुःखितः शुक्रमित्याह बलं जीवय भार्गव ॥ ४५
शुक्र उवाचइच्छया मरणं प्राप्तं तं कथं जीवयाम्यहम् । तथापि मन्त्रसामर्थ्याद्वाचमुच्चारयिष्यति ॥ ४६
जालंधर उवाचबलस्य रूपवचनं श्रोतुमिच्छामि भार्गव ।
नारद उवाचजालंधरेणैवमुक्तः क्षणं ध्यानपरोऽभवत् । अथोदतिष्ठद्वदनात्स्वनः श्रोत्रमनोरमः ॥ ४८ प्रभावतीं प्रति व्यक्तं वाद्यभाण्डादिवोत्थितः । प्रभावति स्वदेहं त्वं ममाङ्गेषु लयं नय ।। इति तस्य वचः श्रुत्वा नदी जाता प्रभावती ।।
४९ बलाङ्गेष्ववलीना सा सुमेरोः पूर्ववाहिनी । यस्यास्तोयेन संजाता रत्नानां कान्तिरुत्तमा ॥ ५० इति श्रीमहापुराणे पान उत्तरखण्डे जालंधरोपाख्याने बलदैत्यस्वर्गारोहणं नाम सप्तमोऽध्यायः ॥ ७॥
आदितः श्लोकानां समष्ट्यङ्काः-३२०१२
अथाटमोऽध्यायः ।
नारद उवाचततो जालंधरः क्रुद्धः प्राह तं दैत्यसूदनम् ।
जालंधर उवाचकपटेन बलं हत्वा क यास्यसि बलाधम ॥
नारद उवाचइत्युक्त्वा तं शतमखं सिन्धुसूनुः प्रतापवान् । ससूताश्वध्वजरय छादयामास मार्गणः ॥ पपात मूर्छितः शक्रो रथोपरि शरैः क्षतः । दृष्ट्वा तं पतितं शक्रं जगर्जार्णवनन्दनः ॥
विकासवदनी पिशुन: प्रफुल्लनयनो यदा भवति । मन्ये तदाऽस्य जातं संक्रमतः फलं तूर्णम् ॥
१ ख. च. ज म. फ. गक्षी । २ इ. 'वती विपूर्णा' ।
३ ४