________________
७ सप्तमोऽध्यायः ] पद्मपुराणम् ।
१२४७ गजान्मति गजाः क्रुद्धाः पातयन्ति महीतले । कोऽपि दैत्यो रथं दोामुक्षिप्योत्थाय खं ययौ अश्वचारान्हयानागान्पातयामास भूतले । स्कन्धे गृहीत्वा तरसा ययौ जालंधरं प्रति ॥ ६१ कक्षयोर्वै गजौ गृह्य तृतीयं जठरोपरि । चतुर्थ मस्तके गृह्य रणे धावति कश्चन ॥ ६२ उत्पाट्य कोशतः खडं विधूय विमलाम्बरः । ययौ सहस्रशो देवान्पातयित्वा रणेऽसुरः॥ ६३ काचित्पीनस्तनी तन्वी खेचरी रतिलम्पटा । आगत्य गगनात्तूर्ण निन्ये दैत्यं रणाङ्गणात् ॥६४ चुचुम्ब सा तद्वदनं तीक्ष्णनाराचकेलितम् । देवसेन्यं ततो बद्ध्वा कालनेमिन्नते ह॥ ६५ ततो जनार्दनः क्रुद्धो निययो कालनेमिनम् । यमो दुर्वारणं वीरं स्वर्भानुं चन्द्रभास्करौ ॥ ६६ केतुं वैश्वानरो देवो ययौ शुक्रं बृहस्पतिः । अश्विनी संयतो तत्र दैत्यमङ्गारपर्णकम् ॥ ६७ संहादं शक्रपुत्रश्च निर्हादं धनदो ययौ । निशुम्भश्चाऽऽवृतो रुद्रैः शुम्भो वसुभिराहवे ॥ ६८ मेघाकारं स्थितं जृम्भं विश्वेदेवाः समाययुः । वायवो वज्ररोमाणमथ मृत्युर्मयं ययौ ॥ ६९ नमुचिं वासवोऽत्युग्रशक्तिहस्तोऽभ्यधावत । अन्यैरपि सुरैत्याः स्वस्ववीर्यसमेवृताः ॥ ७० इति श्रीमहापुराणे पाद्म उत्तरखण्डे नारदयुधिष्ठिरसंवादे देवदानवयुद्धं नाम पष्टोऽध्यायः ॥ ६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३१९६१
अथ सप्तमोऽध्यायः ।
- 03
नारद उवाच एवं द्वंद्वेष युद्धेषु संप्रत्तेप्वनेकशः । जघानाथ हरिः क्रुद्धो गदया कालनेमिनम् ॥ विहाय मूछों संचिन्त्य विष्णुं वाणेघान सः। हतः क्रुद्धेन हरिणा स क्षिती पतितो व्यसुः २ राजञ्जघान संचिन्त्य राहुं खड्गेन चन्द्रमाः। राहुस्तु तं परित्यज्य तदा सूर्यमधावत ॥ ३ सहस्रांशुं रणे जित्वा राहुश्चन्द्रमधावत । जघान तं च खड्गेन समरे रजनीपतिः॥ सैंहिकेयाङ्गकाठिन्यात्खड्गं चूर्णमभूत्तदा । जघान मुष्टिना गाहं कठिनेन विधुतुदः॥ ५ चन्द्रं मूळपरिक्लिष्टं धत्वा वेगान्महामृधे । गिलित्वा राहुणा चन्द्रोऽप्युद्गीर्णश्च ततः पुनः॥ ६ मृगं स्वं चिह्नमुरसि निधाय विससर्ज ह । स उच्चैःश्रवसं गृह्य हयरत्नं विधुतुदः॥ ७ जालंधरान्तिकं नीत्वा भक्त्या तस्मै न्यवेदयत् । दुर्वारणा रणे क्रुर्द्धस्तं यमं गदयाऽहनत् ॥ ८ निशितैर्मागणेभिन्नः शक्रपुत्रेण चाऽऽहवे । धृत्वा संपत्नं संहादः परिघाघातमूर्छितम् ॥ ९ ऐरावतं समारुह्य ययौ जालंधरं प्रति। हतं तथैव (तवांस्तथा) गदया निर्दादं धनदो रणे ॥१० रुद्रास्त्रिशूलनिर्घातेनिशुम्भं जघ्नुरोजसा । निशुम्भो वाणजालेश्च पीडयामास तानपि ॥ ११ शुम्भासुरो देवगणान्पूरयामास मार्गणः । मृत्युं मायामयमयो वद्ध्वा पार्शनिनाय तम् ॥ १२ ददौ जालंधरायासौ पौलोम्ने सोऽपि सिन्धये। अधिना स्वमुखे क्षिप्तो लोको जीवतु निर्भयः बद्ध्वा च नमुचिं पाशैर्वासवोऽपि रसातलम् । निन्ये विश्वस्य हन्तारमथ जालंधरो ययौ १४ अथेन्द्रवलयोयुद्धमभूद्राजन्सुदारुणम् । वलाङ्गरोचिपा भान्ति दिशो दश रवेरिव ॥ १५ सर्वाण्यत्राणि शक्रस्य शीर्णान्यङ्गे वलस्य च । वलीयसा बलेनेन्द्रो मुद्गरेण हतो हृदि ॥ १६
१ ख. झ. मगरपूर्वक' । ज. 'हरपर्वक । २ ज. संन्हादं । ३ क. ख. च. ज. जम्बं । अ. जम्भं । ४ क. स. च. ज.वोऽव्यग्रंश'। ५. वृद्वेष्व । ड.द्धस्तपनं ग । ७ ख जयन्तं । ८ च.'को भवतु विज्वरः । ।