________________
३८
१२४६ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेअथाऽऽनीतं मातलिना रथमारुह्य वासवः । वासुदेवस्य पुरतः प्रययौ विधृताशनिः ॥ २९ वामतस्त्रिदशाः सर्वे सव्यतश्च समाययौ । स्वाहापियो दक्षिणतः स च मेषं समास्थितः॥ ३० आरुरािवणं नागं जयन्तः शक्रनन्दनः । उच्चैःश्रवसमिन्द्रश्च उभो भगवतः पुरः॥ ३१ धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ३२ ततस्त्वष्टा ततो विष्णू रेजे धन्यो जघन्यजः । इत्येते द्वादशाऽऽदित्या इन्द्रस्य पुरतः स्थिताः॥ वीरभद्रश्च शंभुश्च गिरिशश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ ३४ भुवनाधीश्वरश्चैव कपाली च विशां पते । स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः ॥ ३५ श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा । प्राणापानौ सजीवौ च मरुतोऽष्टौ तदग्रतः॥ ३६ विवस्वानपि तन्मध्ये ययो द्वादशमूर्तिभिः। धनदः शिविकारूहः किंनरेशो ययौ तदा ॥ ३७ रुद्राश्च वृषभारुढा मरुतो मृगवाहनाः । ययुः सैन्यस्य पुरतस्त्रिशूलपरिघायुधाः ॥ गन्धर्वाश्चारणा यक्षाः पिशाचोरगगुह्यकाः । सर्वे सैन्यस्य पुरतः सर्वशस्त्रभृतो ययुः ॥ ३९ पूर्वापरौ तोयराशी समाक्रान्तौ च सैनिकैः । तस्मिन्संसारभूराट वराहवपुषा हरिः॥ ४० स्वर्गादागत्य वेगेन दैत्यसैन्यजिघांसया । सुमेरोरुत्तरो भागः सुरसैन्येन संवृतः॥ ४१ सेनाभारोऽद्भुतकरस्तस्थौ जालंधरस्य च । आश्रित्य दक्षिणं भागं तूर्ण कनकङ्गिणः ॥ ४२ अहोरात्रेण विहिता वर्षे तस्मिन्निलावृते । मेरुमन्दरयोर्मध्ये युद्धभूमिः प्रतिष्ठिता ॥ ४३ तत्राऽऽत्मजपदां भूमि कविप्रोक्तां मुदा युताः । जग्मुस्ते दानवास्तूर्ण गुरुप्रोक्तां ययुः सुराः ४४
रथप्रवीरैः परितश्च संप्लवैर्गजैर्घनाकारमदप्रवाहिभिः ।।
अश्वैरनन्तर्गरुडाग्रगामिभिः पदातिभिः सा रणभूवेता बभौ ॥ ततो वादिवनिर्घोषः सेनयोरुभयोरभूत् । कोलाहलश्च वीराणामन्योन्यमतिगर्नताम् ॥ ४६ अथ दानवदेवानां सङ्ग्रामोऽभूद्भयावहः । सर्वसैन्यस्य संमर्दो यथा त्रिभुवनक्षयः॥ भयक्रान्ता महाश्रान्ता श्रुतिर्विलपती मुहुः । स्वरथाकाररहितं शरैः संपूरितं तदा (?) ॥ ४८ रोमाञ्चिता वभौ धौश्च रजोवस्त्रं विधुन्वती । रौद्रेविहंगमारावस्त्रासादाक्रन्दतीव हि ॥ ४९ देवेन्द्रेण तदाऽऽज्ञप्ता मेघाः संवर्तकादयः । गजानुचैः समारुह्य तेऽसुरान्युयुधुर्मधे ॥ ५० देवानामश्वचाराश्च जाता गन्धर्वकिंनराः। रथिनः साध्यसिद्धाश्च गजिनो यक्षचारणाः॥ ५१ पदातिनः किंपुरुषाः पन्नगाः पवनाशनाः। रोगाणामधिपो राजयक्ष्मा च यमनायकः ॥ ५२ तत्र दानवरोगाणां सङ्ग्रामोऽभूत्सुदारुणः । पतिता लुलुठुर्भूमौ दैत्याः शूलज्वरामयैः ॥ ५३ दानवैनिहता रोगाः पेतुः समरमूर्धनि । पलायांचक्रिरे केचियाधयो भूधरान्मति ॥ ५४ ओषध्यस्तत्र सहजा वैशल्यकरणीमुखाः । ताभिर्विशल्याः सैन्येषु युयुधुर्यमकिंकराः॥ ५५ दानवैनिहताः सर्वे शरमुद्गरपट्टिशैः । पदातयः पत्तिगणैः खङ्गैस्तीक्ष्णैः परश्वधैः ॥ ५६ कोटिशो जघुरन्योन्यं रुधिरारुणविग्रहाः । अश्वचारा हयैस्तर्णश्चिक्षिपुगंगने तदा ॥ ५७ संश्लिष्य जमुरन्योन्यं रुधिरारुणविग्रहाः । समहो रथिनां भीमो रथोघेश्छाद्य मेदिनीम् ॥ ५८ विव्याध निशितैर्बाणैर्धनुर्मुक्तैर्महारथान् । मदक्षीणकपोलाङ्गाः करैर्बध्य करान्दृढम् ॥ ५९
१ ख. च. झ. तदाऽग्रतः । २ . "वशास्त्र । ३ ज. "यकाः । त। ४ ख. च. ज. अ. वें खड्गमु ।