________________
१२४५
६ षष्ठोऽध्यायः ]
पअपुराणम् । हयनागोष्ट्रवदना बिडालमुखभीषणाः । व्याघ्रसिंहाखुवदना विद्युत्सदृशलोचनाः॥ ४ सर्पकेशा महादेहाः केचित्खड्गतनूरुहाः । अन्ये च परिधावन्ति गर्नन्ति जलदस्वनैः॥ ५
रथगजहयपत्तिसंकुलं समरविनोदकदम्बभासुरम् ।
अजशतसहस्रकोटिनायकं बलमखिलं च तदा रराज राजन् ॥ शतयोजनविस्तीर्ण विमानं हंसकोटिभिः । युक्तं भूतिसहस्रौघं सर्ववस्तुप्रपूरितम् ॥ तद्विमानं समारुह्य सद्यो जालंधरो ययौ । मध्याह्ने मन्दरं प्राप्तः प्रथमेऽह्नि बलैः सह ॥ ८ खण्डितं शिबिकावाहैर्दलितं भूरिकुञ्जरैः। द्वितीये दिवसे मेरं संप्राप्तो बलसंयुतः॥ ९ इलाहते तु शिखरे तस्थौ तत्कटकं महत् । अर्थ पदातिभिर्भनं खाण्डवं नन्दनं वनम् ॥ १० शिखराणि विशीर्णानि मेरो नवपुंगवैः। [*संतानकेषु वृक्षेषु बद्ध्वा हिन्दोलमुच्चकैः॥ ११ सिद्धाङ्गनाभिः सहिता रेमिरे दैत्यपुंगवाः) । कुचकुङ्कमताम्बूलचन्दनागरुभूषणैः ॥ १२ केशपाशच्युतैः पुष्पैर्मेरोः संपूरिता नदी(मही)। सुमेरोः पूर्वदिग्भागो गजैस्तस्य विघट्टितः॥१३ दक्षिणं च रथैश्चरुरुत्तरं पश्चिमं भटैः । अथ प्रस्थापयामास दैत्याञ्जालंधरोऽसुरः॥ महेन्द्रशिखरं चान्ये ययुर्दुन्दुभिनिःस्वनैः । राजराजपुरी भङ्क्त्वा यमस्य वरुणस्य च ॥ १५ अन्येषां लोकपालानामाययुस्तेऽमरावतीम् । अथोत्पाताभवन्नाके दिव्यभौमान्तरिक्षगाः॥१६ रजः पपात बहुलं तमःस्तोमो विजृम्भते । तदा पपात कुलिशं करादिन्द्रस्य निष्पभम् ।। १७
दृष्ट्वा निमित्तानि भयावहानि नाके महेन्द्रो गुरुमित्युवाच ।
किं कुर्महे कं शरणं च यामस्त्वं पश्य युद्धं समुपस्थितं च ।। [*ततो वाचस्पतिर्वाक्यमुवाच त्रिदशाधिपम् ॥
गुरुरुवाचचरणौ याहि शरणं विष्णोर्वैकुण्ठवासिनः ॥
नारद उवाचइत्युक्तो गुरुणा देवैः साकं वैकुण्ठमन्दिरम् । जगामाऽऽखण्डलः शीघ्रं शरणं कैटभद्विषः ॥ २१ शशंस वासुदेवाय विजयो द्वारपालकः । जालंधरभयत्रस्ताः सर्वे देवाः समागताः॥ २२
श्रीरुखाचन वध्योऽसौ मम भ्राता देवार्थे युध्यता त्वया। शापितो देव मत्सीत्या वधार्हो न भविष्यति ॥
नारद उवाचइति श्रीवचनं श्रुत्वा विष्णुस्त्रैलोक्यपालकः । अथाऽऽरुरोह गरुडं पक्षक्षेपाताम्बरम् ॥ २४ वैकुण्ठभवनात्तूर्ण निर्गतस्त्रिदशान्हरिः । जालंधरभयत्रस्तान्गतकान्तीनथैक्षत ।। ददृशुस्ते सुराः सर्वे हरिं सान्द्रघनोपमम् । शाशिङ्खगदापद्मविभूषितचतुर्भुजम् ।। स्तोत्रं पठित्वा पुरतः प्राहेन्द्रः सरितां पतेः । जालंधरेणाऽऽत्मजेन भग्नं देव त्रिविष्टपम् ॥ २७
नारद उवाचसदिन्द्रवचनं श्रुत्वाऽभयं दत्त्वा दिवौकसाम् । विजेतुमसुरं देवैः सह रेजेऽसुरान्तकृत् ॥ २८
* धनुश्चिह्रान्तर्गतः पाठः क. ख. च. ज. फ. पुस्तकस्थः । + संधिरार्षः । * धनुचिहान्तर्गतः पाठः क. स. च. ज. झ. द. फ. पुस्तकस्थः ।
१झ. यवथमं । २ङ, भूमिस' । ३ क.स च. ज. झ. ध दैन्याधिप ।