________________
r
Live
११९ एकोनविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
ሪ
संसारसागरे प्राप्ता दुःखोरुलहरीवृते । तेषामुत्तारणार्थाय कथयस्व प्रयत्नतः || कार्तिकस्य विधिं ब्रूहि स्नानस्य वदतां वर । येन दुःखाम्बुधिं तात संतरिष्यन्ति मानवाः ॥ ७ फलं वैष्णवधर्मस्य कथयस्व सुविस्तरम् । येन धर्मप्रभावेन पदं गच्छन्ति वैष्णवम् ॥ दीपदानस्य माहात्म्यं मुनिपुष्पस्य सुव्रत । गोपीचन्दनमाहात्म्यं तुलस्यास्तु तथा विभो ॥ ९ मालतीपुष्पमाहात्म्यं वारिजानां तथा वद । धात्रीफलानां माहात्म्यं तथा दमनकस्य च ॥ १० केतकीपुष्पमाहात्म्यं नैवेद्यस्य परंतप । तीर्थोदकस्य माहात्म्यं माघस्नानफलं विभो । फलं ब्रूहि सुरश्रेष्ठ ब्रह्मपत्रेषु भोजनात् । नीराजनफलं स्थाणो परदीपप्रबोधनात् ॥ पुष्करक्षेत्रमाहात्म्यं शुकरस्य तथा विभो । शालग्रामस्य माहात्म्यं स्वस्तिकस्य विधानकम् ॥ १३ दानानां च फलं ब्रूहि परान्नस्य च वर्जनात् । मासोपवासस्य फलं खढाया मोक्षणाद्विभो ।। १४ दीपावल्याच माहात्म्यं प्रबोधिन्याश्च सुव्रत । पञ्चभीष्मस्य माहात्म्यं कथयस्व सुविस्तरात् १५
११
१२
ईश्वर उवाच
१४७७
साधु पृष्टं त्वया वत्स लोकोद्धरणहेतवे । कथयामि न संदेहस्त्वत्समो नास्ति वैष्णवः ॥ १६ सत्पुत्रेण त्वया वत्स तारितोऽहं न संशयः । निश्चला केशवे भक्तिस्त्वयि तिष्ठति सर्वदा ||१७ नरेभ्यो वैष्णवं धर्म यो ददाति द्विजोत्तमः । ससागरमहीदाने तत्पुण्यं लभते हि सः ।। १८ कार्तिकस्य च मासस्य कोट्यंशेनापि नार्हति । एकतः सर्वतीर्थानि सर्वदानानि चैकतः ॥ एकतो गोप्रदानानि सर्वे यज्ञाः सदक्षिणाः । एकतः पुष्करे वासः कुरुक्षेत्रे हिमालये ॥ अक्रूरस्य वरे तीर्थे वाराणस्यां च शूकरे । एकतः कार्तिको वत्स सर्वदा केशवप्रियः ॥ सूत उवाच -
१९
२०
२१
इत्युक्त्वा मुनिशार्दूल पुनर्वाक्यं जगौ हरः । कार्तिकस्तानमाहात्म्यं कथयिष्ये सुविस्तरात् ॥ २२ ईश्वर उवाच --
ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं युगम् । द्वापरं वैश्यमित्याहुः शौद्रं कलियुगं स्मृतम् ॥ २३ कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि । तथाऽपि कथयिष्यामि स्नानं कार्तिकमाघयोः २४ यस्य हस्तौ च पादौ च वाङ्मनश्च सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमाप्नुयात् ॥ २५ अश्रद्दधानः पापात्मा नास्तिकोच्छिन्नमानसः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः ॥ २६ प्रातरुत्थाय यो विप्रः प्रातः स्नायी सदा भवेत् । सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ॥ २७ स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिः षडानन । वायव्यं वारुणं चेति ब्राह्मं दिव्यं तथा स्मृतम् २८
सत्योवाच --
स्नानानां हि चतुर्णां तु लक्षणं वद मे प्रभो । येषां विज्ञानमात्रेण स्वस्था स्थास्यामि ते गृहे २९ श्रीकृष्ण उवाच -
वायव्यं गोरजःस्नानं वारुणं सागरादिषु । ब्राह्मं ब्राह्मणमन्त्रोक्तं दिव्यं मेघाम्बुभास्करम् ॥ ३० स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम् । ब्राह्मणः क्षत्रियो वैश्यो मत्रवत्स्नानमाचरेत् ३१ तूष्णीमेव हि शूद्रस्य स्त्रीणां च गजगामिनि । बालाश्च तरुणा वृद्धा नरनारीनपुंसकः ॥ ३२
१ क. ख. च. झ. ये । एकतो मथुराती' । २ च. झ. विष्णुतीर्थस्ना' । ३ क. च. झ. स्त्रीणामेव पहानन । बा' । ४ क. ख. च. च. “काः । पापैः सर्वे प्रमुच्यन्ते स्नानात्कार्ति ।