________________
१४७८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेप्रातः सर्वे प्रशंसन्ति स्नानं कार्तिकमाघयोः। स्माता वै कार्तिके लोकाः प्रामुवन्तीप्सितं फलम्॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कार्तिकस्नानविधिकथनं नामको
नविंशत्यधिकशततमोऽध्यायः ॥ ११९ ॥ (३०) आदितः श्लोकानां समष्ट्यङ्काः-३७४६०
अथ विंशत्यधिकशततमोऽध्यायः ।
.
सूत उवाचपुनः प्रोवाच भगवान्महादेवो वृषध्वजः । श्रोतारमुपसंगम्य भक्तियुक्तं षडाननम् ॥ १
ईश्वर उवाचकार्तिको वैष्णवो मासः सर्वमासेषु चोत्तमः । अस्मिन्मासे त्रयस्त्रिंशदेवाः संनिहिताः कलौ ॥२ ऊर्जे मासि महाभाग भोजनानि द्विजातये । तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥ ३ गोप्रदानानि दास्यन्ति सर्वभावेन सुव्रत । सर्वेषामेव दानानां कन्यादानं विशिष्यते ॥ ४ ब्राह्मणाय च ये कन्यां दास्यन्ति विधिवनराः । वैकुण्ठे वसतिस्तेषां यावदिन्द्राश्चतुर्दश ॥ ५ रोमकाले तु संप्राप्ते सोमो भुङ्क्ते तु कन्यकाम् । रजःकाले तु गन्धर्वा वह्निस्तु कुचदर्शने ॥ ६ तस्माद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत् । विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैः ॥ ७ दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने । साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥ ८ कन्यावरप्रदानस्य एष एव विधिः स्मृतः । यावन्ति चैव रोमाणि कन्यायाश्च तनौ सुत ॥ ९ तावद्वषसहस्राणि रुद्रलोके महीयते । सहस्रमेव धेनूनां शतं चानडुहां समम् ॥ दशानडुत्समं यानं दशयानसमो हयः । हयदानसहस्रेभ्यो गजदानं विशिष्यते ॥ गजदानसहस्राणां स्वर्णदानं च तत्समम् । स्वर्णदानसहस्राणां विद्यादानं च तत्समम् ॥ १२ विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते । भूमिदानसहस्रेभ्यो गोप्रदानं विशिष्यते ॥ १३ गोपदानसहनेभ्यो ह्यन्नदानं विशिष्यते । अन्नाधारमिदं सर्व जगत्स्थावरजङ्गमम् ॥ १४ । तस्मादेयं प्रयत्नेन कार्तिके शिखिवाहन । त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च ॥ सर्वकामदुधा धेनुः पृथ्वी चैव सरस्वती ॥
कार्तिकेय उवाचअन्यानपि महादेव धर्मान्मे वक्तुमर्हसि । याकृत्वा सर्वपापानि प्रक्षाल्य त्रिदशो भवेत् ॥ १६
सूत उवाचइति पृष्टस्तदा शंभुः पुनर्वक्तुं प्रचक्रमे । पावकि बहुधा स्तुत्वा तच्छृणुध्वं तपोधनाः ॥ १७ ।
ईश्वर उवाचपरानं वर्जयेद्यस्तु कार्तिके नियमे कृते । परान्नवर्जनादेव लभेच्चान्द्रायणं फलम् ॥ १८ संप्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत् । दिने दिने तु कृच्छ्रस्य फलं पामोति मानवः ॥१९ [कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधु । कार्तिके वर्जयेत्कांस्यं मैथुनं च विशेषतः॥ २०
.
* धनुश्चिहान्तगतः पाठः क. ख. च. झ. पुस्तकस्थः।
१ ङ. याञ्धुत्वा ।