________________
.
१४७६ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे- सूत उवाचलक्ष्म्या सह ततो विष्णुस्तत्रागच्छत्कृपान्वितः । आश्वासयन्नलक्ष्मी तामिदं वचनमब्रवीत् २४
श्रीविष्णुरुवाचअश्वत्थवृक्षमासाद्य सदाऽलक्ष्मीः स्थिरा भव । ममांशसंभवो ह्येष आवासस्ते शनि विना ॥२५ शनी ते भगिनी ज्येष्ठे लक्ष्मीरत्राऽऽगमिष्यति । तस्मादश्वत्थवृक्षोऽसौ शनौ पूज्यो मुनीश्वराः॥ प्रत्यहं येऽर्चयिष्यन्ति त्वां ज्येष्ठां गृहधर्मिणः। तेष्वियं श्रीः कनिष्ठा ते भगिनी निश्चलाऽस्तु वै
[*सून उवाचइत्युक्त्वा भगवान्विष्णुस्तत्रैवान्तरधीयत । इत्यूर्जस्य च माहात्म्यं ये शृण्वन्ति पठन्ति च॥ तेषां विष्णुपुरे वासो भवेदाभूतसंप्लवम् ॥
रोगापहं पातकनाशकृत्परं सद्बुद्धिदं पुत्रधनादिसाधनम् । मुक्तनिदानं नहि कार्तिकत्रताद्विष्णुप्रियादन्यदिहास्ति भूतले ॥ विष्णुप्रियं सकलकल्मपनाशनं च सत्पुत्रपौत्रधनधान्यसमृद्धिकारि ।
ऊर्जव सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलनसेवया च ॥ ३० इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसन्यभामासंवादेऽलक्ष्म्युपाख्यानं नामाष्टादशाधि
कशततमोऽध्यायः ॥११८॥ (२९) आदितः श्लोकानां समष्ट्यङ्काः-३७४२७
२८
अथकानीवशत्यीधकशततमोऽध्यायः ।
सत उवाचइति सर्व समाकर्ण्य सत्राजितसुता तदा । हरेर्वाक्यं महाभागा सत्या वचनमब्रवीत् ॥ १
सत्योवाचकार्तिकस्य च माहात्म्यं न श्रुतं विस्तरात्पभो । सर्वेषामेव मासानां कार्तिकः प्रवरः स्मृतः॥२
श्रीकृष्ण उवाचसाधु पृष्टं त्वया सत्ये कार्तिकवतमादरात् । शौनकाय पुरा प्रोक्तं सूतेन सुमहात्मना ॥ ३
सूत उवाचश्रूयनां मुनिशार्दूल एतत्पश्नोत्तरं शुभम् । ईश्वरेण पुरा प्रोक्तं पृच्छते षण्मुखाय वै ॥ ४
कार्तिकेय उवाचबहूनि पद्मनाभस्य रहस्यानि श्रुतानि च । यथा हि पोच्यमानानि वैष्णवेन त्वया प्रभो ॥ ५
* धनुश्चिहान्तर्गतः पाठः क. ख. च. छ. झ. पुस्तकस्थः ।
१ ज. मया कृतः । २ अ. प्रत्यब्दं । ३ भ. ते श्रीगुणैः प्रयुक्ताश्च सदा तिष्ठन्तु निश्चितम् । अङ्गनाभिः सदा पूज्या बलिभिविविधैस्तदा ॥ पुष्पधुपादिभिश्चैव तेषां लक्ष्मी: प्रसीदति । कृष्णसन्योश्च संवादं नारदस्य पृथोस्तदा(था) ॥ अन्यत्किं प्रटुकामाः स्मो(स्थ) वदामि च सुविस्तरम् । इति तद्वचनादेव ऋषयः सस्मितास्तदा । नोचः परस्परं किंचिनष्णीमेवावतस्थिरे। जग्मुश्च बदरीं द्रष्टुं स वै शान्तमानसाः ॥ य इदं शृणुयाद्वाऽपि श्रावयेद्वा नरोत्तमान् । सर्वपापैः प्रमुच्येत विष्णमायग्यमामुयात् ।। इति श्री।