________________
१४७४
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
व्याधितो वा पुनः कुर्याद्विष्णोर्नाम्नाऽपमार्जनम् । उद्यापनविधिं कर्तुमशक्तो यो व्रतस्थितः १६ ब्राह्मणान्भोजयेच्छक्त्या व्रतसंपूर्ण (र्ति) हेतवे । [ * यस्मादत्यन्तफलदो न त्याज्यः सर्वथा नरैः ] ॥ अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि । तत्संतुष्ट्या स संतुष्टः सर्वदा स्यान्न संशयः ॥ अशक्तो दीपदाने यः परदीपं प्रबोधयेत् । तेषां वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः ॥ १९ अभावे तुलसीनां च पूजयेद्वैष्णवं द्विजम् । यस्मात्संनिहितो विष्णुः स्वभक्तेष्वेव सर्वदा || २० सर्वाभावे ती कुर्याद्राह्मणानां गवामपि । सेवां ह्यश्वत्थवटयोर्व्रत संपूर्ण (र्ति) हेतवे ॥
२१
गोब्राह्मणसमौ कृतौ । स्वर्वेभ्यश्च तरुभ्यस्तौ कस्मात्पूज्यतरौ स्मृतौ २२
ऋषय ऊचु:--
[+थं त्वयाऽश्वत्थ सूत उवाच ] -
अश्वत्थरूपी भगवान्विष्णुरेव न संशयः । रुद्ररूपी वटस्तद्वत्पालाशो ब्रह्मरूपधृक् ॥ दर्शनं पूजनं सेवा तेषां पापहरा स्मृता । दुःखापयाधिदुष्टानां विनाशे कारणं ध्रुवम् ॥ ऋषय ऊचु:
कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः । एतत्कथय सर्वज्ञ संशयोऽत्र महान्हि नः ॥
-
२३
२४
२५
सूत उवाच -
२६
पार्वतीशिवयोर्देवैः सुरतं कुर्वतोः किल । अग्निं ब्राह्मणवेषेण प्रेष्य विघ्नं कृतं पुरा ॥ ततस्तु पार्वती क्रुद्धा शशाप त्रिदिवौकसः । रत्योत्सवसुखभ्रंशात्कम्पमाना रुषा तदा ।। २७ श्रीपार्वत्युवाच -
कृमिकीटादयोऽये जानन्ति सुरते सुग्वम् । तेद्विघ्नकरणादेवा बुद्भिजत्वमवाप्स्यथ ॥ सूत उवाच -
एवं सा पार्वती देवानशपत्क्रुद्धमानसा । तस्माद्वृक्षत्वमापन्नाः सर्वे देवगणाः किल ॥ तस्मादिमा विष्णुमहेश्वरावुभौ बभूवतुबोंधिव मुनीश्वराः ॥ बोधिसत्वगादाकिंदिनं विनैष ह्यस्पृश्यतामर्कजविष्टियोगात् ( ? ) ||
अथाष्टादशाधिकशततमोऽध्यायः ।
२८
२९
३०
इति श्रीमहापुराणे पाच उत्तरखण्डे कार्तिकमाहात्म्येऽश्वत्थवदप्रशंसनं नाम सप्तदशाधिकशततमोऽध्यायः ॥ ११७||(२८) आदितः श्लोकानां समश्यङ्काः – ३७३९७
ऋषय ऊचु:
अस्पृश्यत्वं कथं यातः सूत बोधितरुस्त्वयम् । स्पृष्यत्वं च कथं प्राप्तस्तथाऽयं शनिवासरे || [* एतद्विस्तरतः सर्व वक्तुमर्हसि नो भवान् ] ।
सुन उवाच
समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः । श्रियं च कौस्तुभं तेषां विष्णवे प्रददुः सुराः ॥ २ * इदमर्थ क. ख. च. ज. झ ञ. पुस्तकस्थम् । + धनुश्विहान्तर्गतः पाठः क. ख. च छ ज झ ञ. भ. पुस्त * इम क. ख. न. ज. झ. पुस्तकस्थम् ।
करुपः ।
१ छ. स्पर्शन । २ छ. तस्मान्मम मुखत्रंशानुक्षत्व' । ३ ङ. 'विधियों' |