________________
११७ सप्तदशाधिकशततमोऽध्यायः] पद्मपुराणम् ।
१४७३ चत्वारिंशन्मितानेतान्यधिकान्पश्य रौरवान् । अकामात्पातकं शुष्कं कामादामुदाहृतम् ॥ २१ आईशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान् । चतुरशीतिसंख्याकैः पृथग्भेदैरवस्थितान् ॥ २२ यत्प्रकीर्णमपातेयं मलिनीकरणं तथा । जातिभ्रंशकरं तद्वदुपपातकसंज्ञितम् ॥ २३ अतिपापं महापापं सप्तधा पातकं स्मृतम् । एभिः सप्तसु पच्यन्ते निरयेषु यथाक्रमम् ॥ २४ कार्तिकप्रतिभिर्यस्मात्संसर्गो ह्यभवत्तव । तत्पुण्योपचयादेते निहता निरयाः खलु ॥ २५
श्रीकृष्ण उवाचदर्शयित्वेति निरयान्तपस्तमथाहरत् । धनेश्वरं यक्षलोके यक्षश्चाभूत्स तत्र ह॥ २६ धनदस्यानुगः सोऽयं धनयक्षेति संस्मृतः । यदाख्ययाऽकरोत्तीर्थमयोध्यायां तु गाधिनः ॥ २७
एवंप्रभावः खलु कार्तिकोऽयं भुक्तिप्रदो मुक्तिकरश्च यस्मात् ॥
प्रयात्यनेकाजितपातकोऽपि व्रतस्थसंदर्शनतोऽपि मुक्तिम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धनेश्वरोपाटयाने
षोडशाधिकशततमोऽध्यायः ॥ ११६ ।। (२७) आदितः श्लोकानां समष्ट्यङ्काः-३७३६७
अथ सप्तदशाधिकशततमोऽध्यायः ।
A
सूत उवाचइत्युक्त्वा वासुदेवोऽसौ सत्यभामामतिप्रियाम् । सायंसंध्यादिकं कर्तुं जगाम जननीगृहम् ॥ ? एवंप्रभावः प्रोक्तोऽयं कार्तिकः पापनाशनः । विष्णुप्रियकरो नित्यं भुक्तिमुक्तिफलप्रदः॥ २ हरिजागरणं प्रातःस्नानं तुलसिसेवनम् । उद्यापनं दीपदानं व्रतान्येतानि कार्तिके ॥ ३ पञ्चकैर्बतकैरेभिः संपूर्ण कार्तिकव्रती । फलमामोति तत्प्रोक्तं भुक्तिमुक्तिफलप्रदम् ॥
ऋषय ऊचुःविष्णुपियोऽतिफलदः प्रोक्तोऽयं रोमहर्षणे । कार्तिकस्य विधिः सम्यक्सेतिहासोऽतिविस्मयः ५ अवश्यमेव कर्तव्यः पापदुःखनिवारणः । मोक्षार्थिभिर्नरैः सम्यग्भोगकामेरथापि वा ॥ ६ एवं स्थिते यदा कश्चिद्व्रतस्थः संकटे स्थितः। दुर्गारण्यस्थितो वाऽपि व्याधिभिः परिपीडितः कथं तेन प्रकर्तव्यं कार्तिकवतकं शुभम् । यस्मादत्यन्तफलदमत्याज्यं सर्वथा नरः ॥ ८
सूत उवाचएवमापद्गतो यस्तु नरो नित्यं दृढव्रतः । कार्तिकवतकं तेन कर्तव्यं तु यथा भवेत् ॥ . तत्सवे कथयिष्येऽहं शृणुध्वं मुनिपुंगवाः । विष्णोः शिवस्य वा कुर्यादालये हरिजागरम् ॥१० शिव विष्णुगृहाभावे सर्वदेवालयेष्वपि । दुर्गारण्यस्थितो यश्च यदि वाऽऽपद्गनो भवेत् ।। ११ कुयोत्तदाऽश्वत्थमूले तुलसीनां वनेष्वपि । विष्णुनामप्रवन्धांश्च यो गायेद्विष्णुमंनिधी ॥ १२ गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः । वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत् ॥ १३ सर्वतीर्थावगाहोत्थं नर्तकः फलमामयात । सर्वमेतल्लभेत्पुण्यं तेषां तु द्रव्यदः पुमान् ॥ १४ श्रवणादर्शनाद्वाऽपि तत्पडंशमवाप्नयात । आपद्गतो यदाऽप्यम्भा न लभेत्नपनाय सः॥ १५
१ . नः । तं कृत्वा प्राप्यते पुभिः सालोक्यादिननुप्रयम् । ह । २ भ. यादटाय।