________________
१४७२
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
श्रीकृष्ण उवाच -
इत्युक्त्वा गतयति नारदेऽथ सौरिस्तद्वाक्यश्रवणविबुद्धतत्सुकर्मा | तं विषं पुनरनयत्स्वकिंकरेण तान्सर्वान्निरयगणान्प्रदर्शयिष्यन् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धनेश्वरोपाख्याने पञ्चदशाधिकशततमोऽध्यायः ॥ ११५ ॥ (२६)
आदितः श्लोकानां समथ्र्यङ्काः - ३७३३९
अथ षोडशाधिकशततमोऽध्यायः ।
श्रीकृष्ण उवाच -
ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत् । प्रदर्शयिष्यंस्तान्सर्वान्यमानुज्ञाकरस्तदा ||
प्रेतप उवाच -
३७
६
९
पश्येमान्निरयान्घोरान्धनेश्वर महाभयान् । येषु पापकरा नित्यं पच्यन्ते यमकिंकरैः ॥ तप्तवालुकनामाऽयं निरयो घोरदर्शनः । यस्मिन्नेते दग्धदेहाः क्रन्दन्ते पापकारिणः ॥ अतिथीन्वैश्वदेवान्ते क्षुत्क्षामानागतान्न ये । पूजयन्ति नरास्ते हि पच्यन्ते स्वेन कर्मणा ॥ गुर्वब्राह्मणान्गाश्च देवान्मूर्धाभिषिक्तकान् । ताडयन्ति पदा ये वै ते निर्दग्धाङ्घयस्त्विमे ।। ५ षड्भेदस्त्वेष निरयो नानापापैः प्रपद्यते । तथैवान्धतामिस्रोऽयं द्वितीयो निरयो महान् ॥ पश्य सूचीमुखैर्देहो भिद्यते पापकर्मणाम् । कृमिभिर्घोरवक्त्रैश्वे ह्यनेकैश्च निरन्तरः ॥ तृतीयः क्रकचो ह्येष निरयो घोरदर्शनः। [यत्रेमे क्रकचैर्मर्त्याः पच्यन्ते पापकारिणः ] ॥ ८ असिपत्रवनाद्यैश्च षट्कारो वयं स्थितः । पत्नीपुत्रादिभिर्ये वै वियोगं कारयन्ति हि ॥ इष्टैरन्यैरपि परान्पच्यन्ते त इमे नराः । असिपत्रैश्छिद्यमानाश्छेदभीत्या पलायिताः ॥ पच्यन्ते पापिनः पश्य क्रन्दमाना इतस्ततः । अर्गलाख्यो महाघोरश्चतुर्थो निरयो ह्ययम् ॥ ११ पश्य नानाविधैः पाशैराबध्य यमकिंकरैः । मुद्गराद्यैर्वध्यमानाः क्रन्दन्ते ते च पापिनः ॥ १२ सज्जनान्ब्राह्मणाद्यांश्च निरुन्धन्तीह ये नराः । कण्ठग्रहाद्यैस्ते पापाः पच्यन्ते यमकिंकरैः || १३ असावपि हि षड्भेदो वधभेदादिभिः स्थितः । कूटशाल्मलिनामानं निरयं पश्य पञ्चमम् || १४ यत्राङ्गारनिभा ह्येते शाल्मल्याद्याः स्थिता द्विज । यत्र षोढा विपच्यन्ते यातनाभिरिमे नराः ॥ परदारपरद्रव्यपर्रद्रोहरताः सदा । रक्तपूयमिमं पश्य षष्ठं निरयमद्भुतम् ॥ १६
१०
१७
अधोमुखा विपच्यन्ते यत्र पापकृतो नराः । अभक्ष्यभक्षका निन्दापैशुन्यादिरता इमे ॥ मज्जमाना वध्यमानाः क्रन्दन्ते भैरवान्वान् । षट्कारैर्विगन्धाद्यैरसावपि च संस्थितः ॥ १८ कुम्भीपाकः सप्तमोऽयं निरयो घोरदर्शनः । षोढा तैलादिभिर्द्रव्यैर्धनेश्वर विलोकय ॥ महापातकिनो यत्र कथ्यन्ते यमकिंकरैः । बहून्यब्दसहस्राणि सोन्मज्जननिमज्जनैः ॥
१९
२०
३
6
* धनुश्चिहान्तर्गतः पाठः क. ख. ज. भ. पुस्तकस्थः ।
१. मित्रतान्विप्रान्देवा । २क. च. छ. ज. अ. भ. श्च तत्संपर्कागमद्विज । असावपि स्थितः षोढा श्रगृध्रपक्षिभिस्तथा । परममभिदो मर्त्याः पच्यन्ते तेषु पापिनः । नृ । ३ भ. पि नरान् । ४ च. ज. झ. 'ना म्लेच्छभी । भ. "ना कभी । '५ च. 'नः । स्वजना । ६ छ. रेनिन्दार । ७ भ. णि भुञ्जने यमयातनाः । च' ।