________________
।
११४ चतुर्दशाधिकशततमोऽध्यायः ] पद्मपुराणम् ।
कृष्णोद्भवं पापहरं शिवं च शृणोति यः श्रावयते च भक्त्या।
[*स्यात्तस्य पुंसः सकलं फलं यत्तद्दर्शनस्नानसमुद्भवं स्मृतम् ।।] इति श्रीमहापुराणे पाद्म उत्तरखण्डे कात्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कृष्णावेण्यामहिमवर्णनं नाम
त्रयोदशाधिकशततमोऽध्यायः ।। ११३ ॥ (२४) आदितः श्लोकानां समष्ट्यङ्काः-३७२७२
भय चतुर्दशाधिकशततमोऽध्यायः ।
४
श्रीकृष्ण उवाचइति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः । संपूज्य नारदं भक्त्या विससर्ज तदा प्रिये ॥ १ तस्माद्वतत्रयं ह्येतन्ममातीव प्रियंकरम् । माधकार्तिकयोस्त(य)द्वत्तथैवैकादशीव्रतम् ॥ २ वनस्पतीनां तुलसी मासानां कार्तिकः प्रियः । एकादशी तिथीनां च क्षेत्राणां द्वारका मम ॥३ एतेषां सेवनं यस्तु करोति नियतेन्द्रियः। स मे वल्लभतामेति न तथा यजनादिभिः ॥ ४ पापेभ्यो न भयं तेन कर्तव्यं न यमादपि । एतेषां सेवनं कान्ते कुर्वता मत्प्रसादतः॥ ५
सत्यभामोवाचविस्मापनीयं तन्नाथ यत्त्वया कथितं मम । परदत्तेन पुण्येन कलहा मुक्तिमागता ॥ ६ इत्यंप्रभावो मासोऽयं कार्तिकस्ते प्रियंकरः । स्वामिद्रोहादिपापानि स्नानदानैर्गतानि यत् ॥ ७ दत्तं च लभते पुण्यं यत्परेण कृतं प्रभो । अदत्तं केन मार्गेण लभते वाऽपि मानवः ॥ ८
श्रीकृष्ण उवाचअदत्तान्यपि पुण्यानि पापानि च तथा नरैः । प्राप्यन्ते कर्मणा येन तद्यथावग्निशामय ॥ ९ देशग्रामकुलानि स्युर्भागभाजि कृतादिषु । कलौ तु केवलं कर्ता फलभुक्पुण्यपापयोः॥ १० अकृते च हि संसर्गे व्यवस्थेयमुदाहृता । संसर्गात्पुण्यपापानि यथाऽऽयान्ति निबोध तत् ॥११ एकत्र मैथुनाद्यौनादेकपात्रस्थभोजनात् । फलार्ध प्रामुयान्मयो यथावत्पुण्यपापयोः॥ १२ [अध्यापनाद्याजनाद्वाऽप्येकपतयशनादपि । तुर्याशं पुण्यपापानां परोक्षं लभते नरः॥ १३ एकासनादकयानानिश्वासस्याङ्गसङ्गतः । षडंशफलभागी स्यान्नियतं पुण्यशपयोः॥] १४ स्पर्शनाद्भाषणाद्वाऽपि परस्य स्तवनादपि । दशांशं पुण्यपापानां नित्यं प्रामोति मानवः॥ १५ दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च । परस्य पुण्यपापानां शतांशं प्रामुयानरः॥ १६ परस्य निन्दा पैशुन्यं धिक्कारं च करोति यः। तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः १७ कुवेतः पुण्यकर्माणि सेवां यः कुरुते परः। पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः॥ १८ [*तस्य सेवानुरूपं चेद्रव्यं किंचिन्न दीयते । तस्य सेवानुरूप्येण तत्पुण्यफलभाग्भवेत् ॥ १९ एकपतयश्नतां यस्तु लङ्घयेत्परिवेषणम् । तस्य पुण्यं षडंशं तु लभेद्यस्तु विलयितः ॥ २० स्नानसंध्यादिकं कुर्वन्यः स्पृशेद्वा प्रभाषते । स कर्मपुण्यषष्ठांशं दद्यात्तस्मै मुनिश्चितम् ॥ २१
* धनुश्चिद्रान्तर्गतः पाठः क. ख. च. छ. ज. झ. प्र. भ. पुस्तकस्थः । + धनुश्चिद्वान्तर्गतः पाठ छ. भ. पुस्तकस्थः । * इदमर्ध छ. भ. पुस्तकस्थम् ।
१ भ. सम्यक् ।