________________
१४७० महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेधर्मोद्देशेन यो द्रव्यं परं च याचते नरः । तत्पुण्यकर्मणस्तस्य धनदस्त्वाप्नुयात्फलम् ॥ २२ अपहृत्य परद्रव्यं पुण्यकर्म करोति यः । कर्मकर्ता नचाऽऽमोति धनिनस्तद्भवं फलम् ॥ २३ नापनुत्य ऋणं यस्तु परस्य म्रियते नरः । धनी तत्पुण्यमादत्ते स्वधनस्यानुरूपतः॥ २४ बुद्धिदस्त्वनुमन्ता च यश्चोपकरणप्रदः । वलकृच्चापि षष्ठांशं प्रामुयात्पुण्यपापयोः ॥ २५ प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् । शिष्याद्गुरुः स्त्रिया भर्ता पिता पुत्रात्तथैव च २६ स्वपतेरपि पुण्यस्य योपिदर्धमवानुयात् । चित्तस्यानुव्रता शश्वद्वर्तते तुष्टिकारिणी ॥ २७ परहस्तेन दानानि कुर्वतः पुण्यकर्मणाम् । विना भृतकपुत्राभ्यां कर्ता षष्ठांशमुद्धरेत् ॥ २८ वृत्तिदो वृत्तिसंभोक्तुः पुण्यषष्ठांशमुद्धरेत् । आत्मनो वा परस्यापि यदि सेवां न कारयेत् ॥ २९ श्रीकृष्ण उवाच
इत्थं ह्यदत्तान्यपि पुण्यपापान्यायान्ति नित्यं परसंचितानि ॥ [*कलौ त्वयं वै नियमो न कार्यः कतैव भोक्ता खलु पुण्यपापयोः] ।
शृणुष्व चास्मिन्नितिहासमग्र्यं पुराभवं पुण्यमतिप्रदं च ॥ इति श्रीमहापुराणे पान उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे पुण्यपाशिप्राप्तिकथनं नाम
चतुर्दशाधिकशततमोऽध्यायः ॥ ११४ ॥ (२५) आदितः श्लोकानां समष्ट्यङ्काः-३७३०२
३०
अथ पश्चदशाधिकशततमोऽध्यायः ।
श्रीकृष्ण उवाचपुराऽवन्तीपुरीवासी विप्र आसीद्धनेश्वरः । ब्रह्मकर्मपरिभ्रष्टः पापनिष्ठः सुदुर्मतिः ॥ १ रसकम्बलचमादिविक्रयानृतवर्तनः । स्तेयवेश्यासुरापानद्यूतसंसक्तमानसः॥ देशाद्देशान्तरं गच्छन्क्रयविक्रयकारणात् । माहिष्मती पुरी यातः कदाचित्स धनेश्वरः॥ ३ महिषेण कृता पूर्व तस्मान्माहिष्मती स्मृता । यस्या वर्षगता भाति नर्मदा पापनाशिनी ॥ ४ कार्तिकत्रतिनस्तत्र नानाग्रामगतानरान् । [+स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास ह ॥ ५ स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात् । ददर्श ब्राह्मणान्स्नातान्यज्ञदेवार्चने रतान् ॥ ६ कांश्चित्पुराणं पठतः कांश्चित्तच्छ्रवणे रतान् । नृत्यगायनवादित्रविष्णुस्तवनतत्परान् ॥ ७ विष्णुमुद्राङ्कितान्कांश्चिन्मालातुलसिधारिणः । ददर्श कौतुकाविष्टस्तत्र तत्र धनेश्वरः॥ ८ नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात् । वैष्णवानां तथा विष्णोर्नामसंश्रावितोऽभवत ॥ ९ एवं मासं स्थितः सोऽथ कार्तिकोद्यापने विधौ । क्रियमाणं ददर्शासौ भक्तैर्जागरणं हरेः ॥१० पौर्णमास्यां ततोऽपश्यद्विप्रगोपूजनादिकम् । दक्षिणाभोजनाद्यं च दीयमानं व्रतस्थितैः ॥ ११
* इदमधु भ. पुस्तकस्थम् । + अयं श्लोकः क. ख. च. छ. ज झ. ज. भ. पुस्तकस्थः ।
१क.ख. च. छ. ज. झ. . भ. मकृत्यापभाक्तत्र ध। २ . अप्रतटा भा। ३ क. ख. च. ज. झ. म. भ. नाझपदे'। उ. तापद्दोमपरायणान् । ४ क. ख. च. ज. अ. द्विविधं प।