________________
१४६८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेश्रीविष्णुरुवाचनाऽऽयाति चेत्स्वरा शीघ्रं गायत्र्यत्र विधीयताम् । एषाऽपि न भवेदस्य भाया किं पुण्यकर्मणि
नारद उवाचएवमेव हि रुद्रोऽपि विष्णोर्वाक्यममन्यत । तच्छ्रुत्वा स भृगुर्वाक्यं गायत्रीं ब्रह्मणस्तदा ॥ १० निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत् । यावद्दीक्षाविधि सम्यग्विधेश्चकुर्मुनीश्वराः ॥ ११ तावदभ्याययौ तत्र स्वरा यज्ञस्थलं नृप । ततस्तां दीक्षितां दृष्ट्वा गायत्रीं ब्रह्मणा सह ॥ सपत्नाभवात्क्रोधात्स्वरा वचनमब्रवीत् ।।
स्वरोवाचअपूज्या यत्र पूज्यन्ते पूज्यानां च व्यतिक्रमः । त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयम् १३ इयं च दक्षिणे भाग उपविष्टा मदासने । तस्माल्लोके सदाऽदृश्या तेनुरूपा तु निम्नगा॥ १४ . मदासने कनिष्ठेयं भवद्भिः संनिवेशिता । तस्मात्सर्वे जडीभूता नदीरूपा भविष्यथ ।। १५
नारद उवाचततस्तच्छापमाकर्ण्य गायत्री कम्पिता तदा । समुत्थायाशपद्देवैर्वार्यमाणाऽपि तां स्वराम् ॥ १६
गायव्युवाचतब भर्ता यथा ब्रह्मा ममाप्येष तथा खलु । वृथाऽशपस्त्वं यस्मान्मां भव त्वमपि निम्नगा।। १७
नारद उवाचततो हाहाकृताः सर्वे शिवविष्णुमुखाः सुराः।प्रणम्य दण्डवमौ स्वरां तत्र वि(व्य) जिज्ञपुः (पन्)
देवा ऊचुःदेवि सर्वे वयं शप्ता ब्रह्माद्या यत्त्वयाऽधुना । यदि सर्वे जडीभूता भविष्यामोऽत्र निम्नगाः १९ तदा लोकत्रयं ह्येतद्विनश्यति विनिश्चितम् । अविवेकः कृतस्तस्माच्छापाऽयं विनिवर्त्यताम्।। २०
स्वरोवाचनाचितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः । तस्माद्विघ्नं समुत्पन्नं मत्क्रोधजमिदं खलु ॥ २१ नापि मद्चनं ह्येतदसत्यं खलु जायते । तस्मात्स्वांशेर्जडीभूता यूयं भवत निम्नगाः॥ २२ आवामपि सपल्यौ च स्वांशाभ्यामपि निम्नगे। भविष्यावोऽत्र भो देवाः पश्चिमाभिमुखावहे२३
नारद उवाचइति तद्वचनं श्रुत्वा ब्रह्मविष्णुमहेश्वराः । जडीभूता भिवन्नयः स्वांशैरेव तदा नृप ॥ २४ तत्र विष्णुरभूत्कृष्णा वेण्या देवो महेश्वरः । ब्रह्मा ककुद्मती चाऽऽसीत्पृथुवेगाऽभवत्सदा॥ २५ देवाः स्वानपि तानंशाञ्जडीकृत्या विचिक्षिपुः । सह्यादिशिखरेभ्यस्ताः पृथगासंस्तु निम्नगाः ॥ देवांशैः पूर्ववाहिन्यो बभूवुः पश्चिमावहाः । तत्पत्न्यंशैः पृथक्तत्र शतशोऽथ सहस्रशः॥ २७ गायत्री च स्वरा चैव पश्चिमाभिमुग्वे तदा । योगेनाभवतां नया सावित्रीति प्रथां गते ॥ २८ ब्रह्मणा स्थापितो तत्र यज्ञ हरिहरावुभौ । महावलातिवलिनी नाम्ना देवौ बभूवतुः॥ २९ तयोनद्योस्तु माहात्म्यं नाहं वक्तुं क्षमा नप। ययुर्ब्रह्मादयो देवाः स्वाशस्तिष्ठन्ति चाऽऽपगाः३०
+ अडभाव आपः । १ भ, गुमरूपा।