________________
:
११३ त्रयोदशाधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१४६७
२५
ततस्तौ ग्राहमातङ्गौ चक्रं क्षिप्त्वा समुद्धृतौ । दत्त्वा च निजसारूप्यं वैकुण्ठमनयद्विभुः ॥ २१ तदाप्रभृति तत्स्थानं हरिक्षेत्रमिति श्रुतम् । चक्रसंघर्षणाद्यस्मिन्ग्रावाणोऽपि हि लाञ्छिताः २२ arget विश्रुतौ लोके जयश्च विजयश्व । नित्यं विष्णुप्रियो द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः । त्यक्तमात्सर्यदम्भोऽपि भवस्व समदर्शनः ॥ २४ तुला मकरमेषेषु प्रातःस्नायी सदा भव । एकादशीव्रते तिष्ठ तुलसीवनपालकः । ब्राह्मणानथ गाश्वापि वैष्णवांश्च सदा भज । मसूरिकामारनालं वृन्ताकानपि वै त्यज ॥ २६ एवं त्वमपि देहान्ते तद्विष्णोः परमं पदम् । प्राप्रोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् ॥ २७ तत्राऽऽजन्मव्रतादस्माद्विष्णुसंतुष्टिकारकात् । न यज्ञा न च दानानि न तीर्थान्यधिकानि वै ॥ २८ धन्योऽसे विप्राग्रय यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः । यद्धर्मभागात्प्रयता मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम् ॥ नारद उवाच -
इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ । तया कलहया सार्धं वैकुण्ठभुवनं गतौ ॥ धर्मदत्तोऽप्यसौ जातप्रत्ययस्तद्व्रते स्थितः । देहान्ते तद्विभोः स्थानं भार्याभ्यामन्वितोऽभ्यगात् इतिहासमिमं पुराभवं शृणुते श्रावयते च यः पुमान् । हरिसंनिधिकारिणी गतिं लभतेऽसौ कृपया जगद्गुरोः ॥
9
इति श्रीमहापुराणे पाच उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादान्तर्गतपृथुनारदसंवादे धर्मदत्तकलद्दोपाख्याने कलहावैकुण्ठगमनं नाम द्वादशाधिकशततमोऽध्यायः ॥ ११२ ॥ (२३) आदितः श्लोकानां समथ्र्यङ्काः – ३७२४१
अथ त्रयोदशाधिकशततमोऽध्यायः ।
२९
३०
-
३२
पृथुरुवाच
कृष्णावेण्यातटाद्यस्माच्छिवविष्णुगणैः पुरा । वणिक्शरीरात्कलहा निरस्ता कथिता त्वया ॥ १ प्रभावोऽयं तयोर्नद्योः किंवा क्षेत्रस्य तस्य च । तन्मे कथय धर्मज्ञ विस्मयोऽत्र महान्मम ॥ नारद उवाच -
२
कृष्णा कृष्णतनुः साक्षाद्वेण्या देवो महेश्वरः । तत्संगमप्रभावं तु नालं वक्तुं चतुर्मुखः ॥ तथापि तत्समुत्पा कीर्तयिष्यामि तां शृणु । चाक्षुषस्यान्तरे पूर्व मनोर्देवः पितामहः ॥ सह्याद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् । स कृत्वा यज्ञसंभारान्सर्वदेवगणैर्वृतः ॥ युक्तो हरिहराभ्यां हि तद्भिरेः शिखरं ययौ । भृग्वादयो मुनिगणा मुहूर्ते ब्रह्मदैवते ॥ तस्य दीक्षाविधानाय समाजं चक्रुरादृताः । अथ ज्येष्ठां स्वरां पत्नीं विष्णुरावाहयचदा सा शनैराययौ तावद्भृगुर्विष्णुमुवाच ह ।
३
४
७
भृगुरुवाच
विष्णो स्वरा त्वयाऽऽहूताऽप्यायाति नहि सत्वरम् । मुहूर्तातिक्रमश्चायं कार्यो दीक्षाविधिः कथम्
१ क. ख. च. ज. झ. ज. 'ते यश्च पुमान्यथाविधि । है । २क. ख. च. छ. अ. झ. ज. ह. भ. मातें ।