________________
१४६६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेयो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशीलनामा ।
ओवामुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यान एकादशा.
धिकशततमोऽध्यायः ॥ १११ ॥ ( २२ ) आदितः श्लोकानां समष्ट्यङ्काः-३७२०९
अथ द्वादशाधिकशततमोऽध्यायः ।
धर्मदत्त उवाचजयश्च विजयश्चैव विष्णोःस्थौ पुराकृतौ । किं तु ताभ्यां पुराऽऽचीर्ण यस्मात्तद्रूपधारिणौ॥१ -
गणावूचतु:तृणबिन्दोस्तु कन्यायां देवहूत्यां पुरा द्विज । कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ संबभूवतुः ॥ २ ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चेति नामतः । तस्यामेवाभवत्पश्चात्कपिलो योगधर्मवित् ॥ ३ जयश्च विजयश्चैव विष्णुभक्तिरतौ सदों । तौ तनिष्ठेन्द्रियग्रामौ धर्मशीलौ बभूवतुः ॥ ४ नित्यमष्टाक्षरीजाप्यौ विष्णुव्रतकरावुभौ । साक्षात्कारं ददौ विष्णुस्तयोनित्यार्चने सदा ॥ ५ मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्माग । जग्मतुर्यज्ञकुशलौ देवर्षिगणपूजितौ ॥ जयस्तत्राभवब्रह्मा विजयो याजकोऽभवत् । ततो यज्ञविधिं कृत्स्नं परिपूर्ण च चक्रतुः ॥ ७. मरुचोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु । तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति ॥ ८ यजनाय ततो विष्णोस्तुष्ट्यर्थे तो तदा मुनी। तद्धनं विभजन्तौ तु पस्पर्धाते परस्परम् ॥ ९ जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः । विजयथाब्रवीत्तत्र यल्लब्धं येन तस्य तत् ॥१० ततोऽशपज्जयः क्रोधाद्विजयं क्षुब्धमानसः । गृहीत्वा न ददास्येतत्तस्माद्राहो भवेति तम् ॥ ११ विजयस्तस्य तं शापं श्रुत्वा सोऽप्यशपच्च तम् । मदभ्रान्तोऽशपस्त्वं मां तस्मान्मातङ्गतां व्रज१२ " तत्तदाऽऽचख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम् । शापयोश्च निवृत्तिं तौ ययाचाते रमापतिम् १३ ।
जयविजयाचतु:भक्तावावां कथं देव ग्राहमातङ्गयोनिगौ । भविष्यावः कृपासिन्धो तच्छापो विनिवर्त्यताम् ॥१४
श्रीभगवानुवाचमद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति । मयाऽपि नान्यथा कर्तुं शक्यते तत्कदाचन ॥ १५ प्रहादवचसा स्तम्भेऽप्याविर्भूतो ह्यहं पुरा । तथाऽम्बरीषवाक्येण जातो गर्भेऽप्यहं किल ॥ १६ तस्मायुवामिमौ शापावनुभूय स्वयंकृतौ । लभेयां मत्पदं नित्यमित्युक्त्वाऽन्तर्दधे हरिः॥ १७
गणावूचतुःततस्तौ ग्राहमातगावभूतां गण्डकीतटे । जातिस्मरौ तु तद्योन्यामपि विष्णुव्रते स्थितौ ॥ १८ कदाचित्स गजः स्नातुं कार्तिके गण्डकीं गतः । तावजग्राह तं ग्राहः संस्मरञ्शापकारणम्॥१९ ग्राहगृहीतोऽसौ नागः मस्मार श्रीपति तदा । तावदाविरभूद्विष्णुः शङ्खचक्रगदाधरः॥ २०
म. अ. एतावुभौ । २ क. ख. च. ज, झ. अ. स्थौ मया श्रुती । । क. स. च. ज. झ. म. 'दा । संनियम्येन्द्रिमाप ध । मलाईदाव।