SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ } 1 १११ एकादशाधिकशततमोऽध्यायः ] पद्मपुराणम् । १४६५ ११ १३ किंचित्पाकं ] विधायैव भोक्तव्यं तु मया नहि । अनिवेद्यं मया सर्वे विष्णवे नैव भुज्यते ॥ ७ उपोषितोऽहं च कथं तिष्ठाम्यत्र व्रते स्थितः । अद्य संरक्षणं सम्यक्पाकस्यात्र करोम्यहम् || ८ इति पाकं विधायास तत्रैवालक्षितः स्थितः । तावद्ददर्श चाण्डालं पाकान्नहरणे स्थितम् ॥ ९ क्षुत्क्षामं दीनवदनमस्थिचर्मावशेषितम् । तमालोक्य द्विजाग्यो ऽभूत्कृपया खिन्नमानसः ॥ १० विलोक्यान्नहरं विप्रस्तिष्ठ तिष्ठेति चाब्रवीत् । कथमत्ति भवान्रूक्षं घृतमेतगृहाण मे || इत्थं ब्रुवन्तं विप्राग्यमायान्तं स विलोक्य च । वेगादधावद्भीत्या स मूर्च्छितः स पपात ह ।। १२ भीतं संमूर्छितं दृष्ट्वा चाण्डालं स द्विजाग्रणीः । वेगादभ्येत्य कृपया स्ववस्त्रान्तैरवीजयत् ॥ अथेोत्थितं तमेवासौ विष्णुदासो व्यलोकयत् । साक्षान्नारायणं देवं शङ्खचक्रगदाधरम् ॥ १४ पीताम्बरं चतुर्बाहुं श्रीवत्साङ्कं किरीटिनम् । अतसीपुष्पसंकाशं कौस्तुभोरस्थलं विभुम् ।। १५ तं दृष्ट्वा सात्विकैर्भावैरावृतो द्विजसत्तमः । स्तोतुं चापि नमस्कर्तुं तदा नालं बभूव सः ॥ अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा । गन्धर्वाप्सरसचैव जगुश्च ननृतुस्तथा । विमानशतसंकीर्ण देवर्षिगणसेवितम् । गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा ।। ततो विष्णुः समालिङ्गय स्वभक्तं सात्विकत्रतम् । सारूप्यमात्मनो दत्त्वाऽनयद्वैकुण्ठमन्दिरम् १९ विमानवरसंस्थं तं गच्छन्तं विष्णुसंनिधिम् । दीक्षितश्चलभूपश्च विष्णुदासं ददर्श ह । २० वैकुण्ठभुवनं यान्तं विष्णुदासं विलोक्य सः । स्वगुरुं मुद्गलं वेगादाहूयेत्थं वचोऽब्रवीत् ॥ २१ १६ १७ १८ राजोवाच यत्स्पर्धया मया चैतद्यज्ञदानादिकं कृतम् । स विष्णुरूपधृग्विप्रो याति वैकुण्ठमन्दिरम् ।। २२ दीक्षितेन मया सम्यक्सत्रेऽस्मिन्वैष्णवे त्वया । हुतमग्नौ कृता विमा दानाद्यैः पूर्णमानसाः ।। २३ नैवाद्यापि स मे देवः प्रसन्नो जायते ध्रुवम् । भक्त्यैव तस्य विप्रस्य साक्षात्कारं ददौ हरिः २४ तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति । भक्तिरेव परं तस्य निदानं दर्शने विभोः ॥ २५ गणावूचतु: इत्युक्त्वा भागिनेयं स्वमभिषिच्य नृपासने । आबाल्यादीक्षितो यज्ञे ह्यपुत्रत्वमगाद्यतः ।। २६ तस्मादद्यापि तदेशे सदा राज्यांशभागिनः । स्वस्त्रीया एव जायन्ते तत्कृताचारवर्तिनः ।। २७ यज्ञवाटं ततोऽभ्येत्य वह्निकुण्डाग्रतः स्थितः । त्रिरुच्चैर्व्याजहाराऽऽशु विष्णुं संबोधयंस्तदा ||२८ राजोवाच fail भक्तिं स्थिरां देहि मनोवाक्कायकर्मभिः ॥ २९ गणावूचतुः इत्युक्त्वा सोऽपतद्वह्रौ सर्वेषामेव पश्यताम् । मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्विकाम् ३० ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखाs+भवन् । तावदाविरभूद्विष्णुः कुण्डाग्नौ भक्तवत्सल: ३१ तमालिङ्गय विमानाग्र्यं समारोहयदच्युतः । तमालिङ्गयाऽऽत्मसारूप्यं दत्त्वा वैकुण्ठमन्दिरम् ॥ तेनैव सह देवेशो जगाम त्रिदशैर्वृतः ॥ ३२ * अडभाव आर्षः । + संधिरार्षः । १ क. ख. च. छ. ज. झ. ज. भ. य हरी सर्व वैष्णवेनैव । २ क. स्व च छ ज झ ञ. मायुज्यमा । ૧૮૪
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy