________________
गणानना
१४६४ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेविष्णुदास उवाचराजन्भक्तिं न जानासि गर्वितोऽसि नृपश्रिया । कियद्विष्णुव्रतं पूर्व त्वयाऽऽचीर्ण वदस्व तत् ।।
गणावूचतु:तद्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः । विष्णुदासं तदा गर्वादुवाच वचनं द्विज ॥ १८
राजोवाचइत्थं चेद्वदसे विप्र विष्णुभक्त्याऽतिगर्वितः। भक्तिस्ते कियती विष्णोदेरिद्रस्याधनस्य च ॥१९ यज्ञदानादिकं नैव विष्णोस्तुष्टिकरं कृतम् । नापि देवालयं पूर्व कृतं विप्र त्वया कचित् ॥ २० ईदृशस्यापि ते गर्व एष तिष्ठति भक्तिजः। तच्छृण्वन्तु वचो मेऽद्य सर्वेऽप्येते द्विजोत्तमाः ॥२१ साक्षात्कारमहं विष्णोरेष वाऽऽदो गमिष्यति । पश्यन्तु सर्वेऽपि ततो भक्ति ज्ञास्यन्ति चाऽऽवयोः
___ गणावूचतुःइत्युक्त्वा स नृपोऽगच्छनिजराजगृहं द्विज । आरभद्वैष्णवं सत्रं कृत्वाऽऽचार्य तु मुद्गलम् ॥ २३ ऋषिसंघसमाजुष्टं बहनं बहुदक्षिणम् । यद्बह्मकृतं पूर्व गयाक्षेत्रे समृद्धिमत् ।। विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती । यथोक्तनियमान्कृत्वा विष्णुतुष्टिकरान्सदा ॥ २५ माघोर्जयोव॑तं सम्यक्तुलसीवनपालनम् । एकादशीव्रतं जाप्यं द्वादशाक्षरविद्यया ॥ २६ उपचारैः षोडशभिर्गीतनृत्यादिमङ्गलैः । नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोत् ॥२७ नित्यं संस्मरणं विष्णोर्गच्छन्भुञ्जन्स्वपन्नपि । सर्वभूतस्थितं विष्णुमपश्यत्समदर्शनः ॥ २८ माघकार्तिकयोनित्यं विशेषनियमानपि । अकरोद्विष्णुतुष्ट्यर्थ सोद्यापनविधि तथा ॥ २९
एवं समाराधयतोः श्रियः पतिं तयोस्तु चोलेश्वरविष्णुदासयोः॥
अगादनेहा बहु तद्वतस्थयोस्तनिष्ठसर्वेन्द्रियकर्मणोस्तयोः॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धर्मदत्तदूतसंवादो नाम दशाधिक
शततमोऽध्यायः ॥ ११० ।। (२१) आदितः श्लोकानां समष्ट्यङ्काः-३७१७७
२४
अथैकादशाधिकशततमोऽध्यायः ।
गणावूचतुः-- कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधि द्विज । स पाकमकरोत्तावदहरत्कोऽप्यलक्षितः ॥ १ नमदृष्ट्वाऽप्यसौ पाकं पुन वाकरोत्तदा । सायंकालार्चनस्यासो व्रतभङ्गभयादितः ॥ २ द्वितीयेऽनि नतः पाकं कृत्वा यावत्स विष्णवे । उपहारार्पणं कर्तुं गतः कोऽप्यहरत्पुनः॥ ३ एवं सप्तदिनं तस्य पाक कोऽप्यहरविजः। ततः सविस्मयः सोऽथ मनस्येवमधारयत् ॥ ४ अहो नित्यं समभ्येत्य कः पाकं हरते मम । क्षेत्रसंन्यासिनः स्थानमत्याज्यं मम सर्वथा ॥ ५ पुनः पाकं [*विधायात्र भुज्यते यदि चेन्मया । सायंकालार्चनं चैतत्परित्याज्यं कथं मया ॥ ६ ,
* धनुश्चिह्नान्तर्गतः पाठः क. ख. च. छ. ज. झ. अ. पुस्तकस्थः ।
१ झ. अ. ज्ञास्यथ । २ क. ख. च. छ. ज. झ. अ. 'ती । पञ्चैतानिय'। ३ च. अश्वमन्न ।