________________
११० दशाधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
१४६३
२५
बहून्यब्दसहस्राणि भार्याद्वययुतस्य ते । ततः पुण्ये क्षयं याते यदा यास्यसि भूतले ॥ सूर्यवंशोद्भवो राजा त्रिख्यातस्त्वं भविष्यसि । नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः ॥ २६ तृतीययाऽनया चापि या ते पुण्यार्धभागिनी । तत्रापि तव सांनिध्यं विष्णुर्यास्यति भूतले २७ आत्मानं तव पुत्रत्वे प्रकल्प्यामरकार्यकृत् । तवाऽऽजन्मव्रतादस्माद्विष्णुः संतुष्टिकारणात् ।। २८ न यज्ञा न च दानानि न तीर्थान्यधिकानि ते ।
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं प्रीतिकरं जगद्गुरोः । यस्यार्धभागाप्तफलान्मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम् ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने नवाधिकशततमोऽ ध्यायः ॥ १०९ ॥ ( २० )
आदितः श्लोकानां समश्यङ्काः – ३७१४७
अथ दशाधिकशततमोऽध्यायः ।
२९
नारद उवाच
इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः । प्रणम्य दण्डवद्भूमौ वाक्यं चेदमुवाच ह । धर्मदत्त उवाच -
२
आराधयन्ति सर्वेऽपि विष्णुं भक्तार्तिनाशनम् । यज्ञैर्दानैर्वतैस्तीर्थैस्तपोभिश्च यथाविधि ॥ विष्णुप्रीतिकरं तेषां किंवा सांनिध्यकारकम् । यत्कृत्वा तानि चीर्णानि सर्वाण्यपि भवन्ति हि
१
गणावूचतु:
४
७
८
साधु पृष्टं त्वया विम शृणुष्वैकाग्रमानसः । सेतिहासं पुरावृत्तं कथ्यमानं मयाऽनघ । काञ्चीपुर्या पुरा चोलचक्रवर्ती नृपोऽभवत् । तस्याऽऽश्रयेण ते देशाचोला इति प्रथां गताः ॥ ५ यस्मिञ्शासति भूचक्रं दरिद्रो वाऽपि दुःखितः । पापबुद्धिः सरुग्वाऽपि नैव कश्चिदभून्नरः || ६ यस्याप्यनन्तयज्ञस्य ताम्रपर्ण्यास्तटावुभौ । सुवर्णयूपैः शोभाद्व्यैरास्तां चैत्ररथोपमौ ॥ स कदाचिदगाद्राजा धनन्तशयनं द्विज । यत्रासौ जगतां नाथो योगनिद्रामुपाश्रितः ।। तत्र श्रीरमणं देवं संपूज्य विधिवन्नृपः । मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभितैः ॥ प्रणम्य दण्डवैद्यावदुपविष्टः स तत्र वै । तावद्राह्मणमायान्तमपश्यद्देव संनिधौ || देवार्चनार्थं पाणी तु तुलस्युदकधारिणम् । स्वपुरवासिनं तत्र विष्णुदासाहयं द्विजम् || तत्राभ्येत्य स विप्रर्षिर्देवदेवमपूजयत् । विष्णुसूक्तेन संस्नाप्य तुलसीमञ्जरीदलैः || तुलसी पूजया तस्य रत्नपूजां पुरा कृताम् । आच्छादितां समालोक्य राजा क्रुद्धोऽब्रवीदिदम् ॥
९
१०
११ १२
राजोवाच
माणिक्यस्वर्णपूजाऽत्र शोभाच्या या मया कृता । विष्णुदास कथं सेयमाच्छिन्ना तुलसीदलैः ॥ विष्णुभक्तिं न जानासि वराकोऽसि मतो मम । यस्त्विमामतिशोभाड्यां पूजामाच्छादयस्य हो || गणावृचतुः
इति तस्य वचः श्रुत्वा सक्रोधो द्विजसत्तमः । राज्ञो गौरवमुलल्य जगाद वचनं तदा ।। १६
१ ख छ. ज. भ. कान्तिपु । २ क ख ज झ ञ. तू । यस्य नाम्रा च ते । ३. भ.
।