________________
१४६० महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डमूर्ति पाणौ मुखे चैव देहे च नृपसत्तम । धत्ते धात्रीफलं यस्तु स विज्ञेयो हरिः स्वयम् ॥ २० धात्रीफलं च तुलसी मृत्तिका द्वारकोद्भवा । यस्य देहे स्थिता नित्यं स जीवन्मुक्त उच्यते॥२१ धात्रीफलविमिश्रेस्तु तुलसीपत्रमिश्रितैः । जलैः स्नाति नरस्तस्य गङ्गास्नानफलं स्मृतम् ॥ २२ देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैरपि । सुवर्णपुष्पैर्विविधैरर्चनस्याऽऽप्नुयात्फलम् ॥ २३ तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके । नित्यं धात्री समाश्रित्य तिष्ठन्त्यर्के तुलास्थिते ।। द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके । लुनाति स नरो गच्छेन्निरयानतिर्हितान् ॥ २५ धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः। अन्नसंसर्गजं पापमावर्ष तस्य गच्छति ॥ २६ धात्रीमूले तु यो विष्णुं कार्तिकेऽर्चयते नरः । विष्णुः क्षेत्रेषु सर्वेषु पूजितस्तेन सर्वदा ॥ २७ धात्रीतुलस्योर्माहात्म्यमपि देवश्चतुर्मुखः । न समर्थो भवेद्वक्तुं यथा देवस्य शाङ्गिणः॥ २८
धात्रीतुलस्युद्भवकारणं यः शृणोति यः श्रावयते च भक्त्या ।
विधूतपाप्मा सह पूर्वजैः स स्वर्ग बजत्यग्यविमानसंस्थः॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीकृष्णसत्यभामासंवादे कार्तिकमाहात्म्ये धात्रीतुलस्योर्महिमकथनं
नाम सप्ताधिकशततमोऽध्यायः ।। १०७ ॥ (१८) आदितः श्लोकानां समष्टयङ्काः-३७०८७
अथाष्टाधिकशततमोऽध्यायः ।
पृथुरुवाचसेतिहासमिदं ब्रह्मन्माहात्म्यं कथितं त्वया । अत्याश्चर्यकरं सम्यक्तुलस्यास्तु श्रुतं मया ॥ १ यदर्जवतिनः पुंसः फलं महदुदीरितम् । तन्मे बेहि मुनिश्रेष्ठ केन चीर्णमिदं व्रतम् ॥
नारद उवाचआसीन्सह्याद्रिविषये करवीरपुरे पुरा । ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्त इति स्मृतः॥ विष्णुव्रतकरः सम्यग्विष्णुपूजारतः सदा । द्वादशाक्षरविद्यायां जपनिष्टोऽतिथिप्रियः॥ ४ कदाचित्कार्तिके मासि हरिजागरणाय सः । राव्यां तुर्याशशेषायां जगाम हरिमन्दिरम् ॥ ५ हरिपूजोपकरणान्प्रगृह्य बजना तदा । तेन दृष्टा समायाता राक्षसी भीमनिस्वना॥ ६ वक्रदंष्ट्रा ललजिह्वा निमनारक्तलोचना । दिगम्बरा शुष्कमांसा लम्बोष्ठी घर्घरस्वना ॥ तां दृष्ट्वा भयवित्रस्तः कम्पितावयवस्तदा । पूजोपकरणः सर्वैः पयोभिश्चाहर्नद्रुषा ॥ संस्मृत्य च हरेर्नाम तुलसीयुक्तवारिणा । सोऽहनत्पातकं यस्मात्तस्मात्तस्या ह्यगाल्लयम् ॥ ९ अथ संस्मृत्य मा पूर्वजन्मकर्मविपाकजाम् । स्वां दशामव्रवीद्विमं दण्डवच्च प्रणम्य सा॥ १०
कलहावाचपूर्वकर्मविपाकेन दशामेतां गताऽस्म्यहम् । तत्कथं तु पुनर्विप्र याम्यहं गतिमुत्तमाम् ॥ ११
नारद उवाचतां दृष्ट्वा प्रणतामग्रे वदमानां स्वकर्म तत् । अतीव विस्मितो विप्रस्तदा वचनमब्रवीत ॥ १२
१ छ. भ. णमणिमुक्तोषैर' । २ च. भ. 'मदर्शना । ३ क. ख. छ. ज. झ. अ. गेवेगात्पयो । ४ क. ख. छ. ज, झ. ञ, 'नदयात् । मं ।