________________
१०७ सप्ताधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१४५९ ततः सर्वेऽपि ते देवाः श्रुत्वा तद्वाक्यनोदिताः । गौरी लक्ष्मी स्वरां चैव प्रणेमुर्भक्तितत्पराः२५ ततस्तास्तान्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः । बीजानि प्रददुस्तेभ्यो वाक्यान्यूचुश्च भूमिप ॥२६
देव्य ऊचुःइमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठते । निर्वपध्वं ततः कार्य भवतां सिद्धिमेष्यति ॥ २७ नारद उवाच
ततः सुहृष्टाः सुरसिद्धसंघाः प्रगृह्य वीजानि विचिक्षिपुश्च ।
वृन्दाचिताभूमितले स यत्र विष्णुः सदा तिष्ठति सोख्यत्तिः ॥ इति श्रीमहापुगणे पाद्म उत्तरखण्डे श्रीकृष्णसत्यभामासंवादे कार्तिकमाहात्म्ये जलंधरोपाख्याने जलंधरवधो
नाम षडधिकशततमोऽध्यायः ॥ १०६ ॥ (१७। आदितः श्लोकानां समष्ट्यङ्काः-३७०५८
अथ मप्ताधिकशततमोऽध्यायः ।
नारद उवाचक्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् । धात्री च मालती चैव तुलमी च नपोत्तम ॥ , धाव्युद्भवा स्मृता धात्री माभवा मालती स्मृता । गौरीभवा च तुलसी तमःसत्त्वरजोगुणाः २ स्त्रीरूपिणीर्वनस्पतीदृष्ट्वा विष्णुस्तदा नृप । उत्तस्थौ संभ्रमादृन्दारूपातिशयमोहितः ॥ दृष्टाश्च तेन ता रागात्कामासक्तेन चेतसा । तं चापि तुलसी धात्री रागेणेव व्यलोकयत् ॥ ४ यच्च लक्ष्म्या पुरा वीजमीर्घ्ययैव समर्पितम् । तस्मात्तदुद्भवा नारी तस्मिन्नायुताऽभवत् ॥५ अतः सा वर्बरीत्याख्यामवाप चातिगर्हिताम् । धात्रीतुलस्यौ नद्रागात्तस्य प्रीतिप्रदे सदा ॥ ६ ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु । वेकुण्ठमगमद्धष्टः सर्वदेवनमस्कृतः ॥ कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते । तुलसीमूलदेशे तु प्रीतिदा सा यतः स्मृता ॥ ८ तुलसीकाननं राजन्गृहे यस्यावतिष्ठते । तगृहं तीर्थरूपं तु न यान्ति यमकिंकराः॥ सर्वपापहरं पुण्यं कामदं तुलसीवनम् । रोपयन्ति नरश्रेष्ठास्ते न पश्यन्ति भास्करिम् ॥ १० दर्शनं नर्मदायास्तु गङ्गास्नानं तथैव च । तुलसीवनसंसर्गः सममेतत्रयं स्मृतम् ॥ ११ रोपणात्पालनात्सेकादर्शनात्स्पर्शनानृणाम् । तुलसी दहते पापं वाङ्मनःकायसंचितम् ॥ १२ तुलसीमञ्जरीभिर्यः कुर्याद्धरिहरार्चनम् । न स गर्भगृहं याति मुक्तिभागी न संशयः ॥ १३ पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । वासुदेवादयो देवास्तिष्ठन्ति तुलसीदले ॥ १४ तुलसीमञ्जरीयुक्तो यस्तु प्राणान्विमुञ्चति । विष्णोः सायुज्यमामोति सत्यं सत्यं नृपोत्तम ।।१५ तुलसीमृत्तिकालिप्तो यस्तु प्राणान्विमुञ्चति । यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि ॥ १६ तुलसीकाष्ठजं यस्तु चन्दनं धारयेन्नरः । तदेहं न स्पृशेत्पापं क्रियमाणमपीह यत् ॥ तुलसीविपिनच्छाया यत्र यत्र भवन्नृप । तत्र श्राद्धं प्रकुर्वीत पितृणां दत्तमक्षयम् ॥ १८ धात्रीछायासु यः कुर्यात्पिण्डदानं नृपोत्तम । मुक्ति प्रयान्ति पितरस्तस्य ये नरके स्थिताः १९
भ. 'ख्यहीनः । इ'। ३ क. ख. छ. ज. झ. अ. बीजं मायय' । ४ क. स. ज..
क. ज. झ, ञ, सरां। म. तृप्ति।