________________
११
१४५८
महायुनिश्रीव्यासप्रणीतं-- [ ६ उत्तरखण्डेतस्यातीव महारौद्ररूपं दृष्ट्वा महासुराः । न शेकुः प्रमुख स्थातुं भेजिरे ते दिशो दश ॥ ६ ततः शायं ददौ रुद्रस्तयोः शुम्भनिशुम्भयोः । मम युद्धादपक्रान्तौ गौर्या वध्यौ भविष्यथः॥ ७ पुनर्जलंधरो वेगाद्ववर्ष निशितैः शरैः । बाणान्धकारसंछन्नं यथाऽभूत्तरलं महत् ॥ यावद्रुद्रश्च चिच्छेद तस्य बाणांस्त्वरायुतः । तावत्स परिघेणाऽऽशु जघान वृषभं बली ॥ ९ वृपस्तेन प्रहारेण परावृत्तो रणाङ्गणात् । रुद्रेणाऽऽकृष्यमाणोऽपि न तस्थौ रणभूमिः ॥ १० ततः परमसंकुद्धो रुद्रो रौद्रवपुर्धरः । चक्र सुदर्शनं वेगाच्चिक्षेपाऽऽदित्यवर्चसम् ॥ प्रदहद्रोदसी वेगात्तदासाद्य जलंधरम् । जहार तच्छिरः कायान्महदायतलोचनम् ॥ १२ रथात्कायः पपातोा नादयन्वसुधानलम् । तेजश्च निर्गतं देहात्तद्रुद्रे लयमागमत् ॥ १३ वृन्दादेहोद्भवं तेजस्तद्गौर्या विलयं गतम् । अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः ॥ प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ॥
देवा ऊचुःमहादेव त्वया देवा रक्षिताः शत्रुजाद्यात् । किंचिदन्यत्समुद्भुतं तत्र किं करवामहै ॥ वृन्दालावण्यसंभ्रान्तो विष्णुस्तिष्ठति मोहितः ॥
__ रुद्र उवाचगच्छध्वं शरणं देवा विष्णोर्मोहापनुत्तये । शरण्यां मोहिनी मायां सा वः कार्य करिष्यति ॥१६
नारद उवाचइत्युक्त्वाऽन्तर्दधे देवः सह भूतगणैस्तदा । देवाश्च तुष्टुवुर्मूलप्रकृति भक्तवत्सलाम् ॥ १७ देवा ऊचु:
यदुद्भवाः सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसनिदानकारणाः। यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृति नताः स्म ताम् ॥ १८ या हि त्रयोविंशतिभेदसंज्ञिता जगत्यशेपे समधिष्ठिता परा। यद्पकर्माणि जडास्त्रयोऽपि ते देवा न विद्युः प्रकृति नताः स्म ताम् ॥ १९ यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्यभीमोहपराभवादीन् ।
न प्रानुवन्त्येव हि भक्तवत्सलां सदैव मूलप्रकृति नताः स्म ताम् ॥ २० नारद उवाचस्तोत्रमनस्त्रिसंध्यं यः पठेदेकारमानसः । दारिद्यमोहदुःखानि न कदाचित्स्पृशन्ति तम् ॥ २१ इति स्तुवन्तस्ते देवास्तेजोमण्डलमास्थितम् । ददृशुर्गगने तत्र ज्वालाव्याप्तदिगन्तरम् ॥ तन्मध्याद्भारती सर्वे शुचवुयॊमचारिणीम् ।
आद्यशक्तिरुवाचअहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैगुणेः । गौरी लक्ष्मीः स्वरा चति रजःसत्त्वतमोगुणैः ॥ नत्र गच्छथ वः कार्य विधास्यन्ति च ताः सुराः॥
नारद उवाच-- शृण्वनामिनि नां वाचमन्नर्धानमगान्महः । देवानां विस्मयोत्फुल्लन नाणां तत्तदा नृप ॥ २४
१ ज. °ति शुद्धां प्र' । २ क. ख. ज. झ. अ. मुरा।
।