________________
१०८ अष्टाधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१४६१ धर्मदत्त उवाचकेन कर्मविपाकेन त्वं दशामीदृशीं गता । कुतस्त्वं का च किंशीला तत्सर्व कथयस्व मे ॥ १३
कलहोवाचसौराष्ट्रनगरे ब्रह्मन्भिानामाऽभवद्द्विजः । तस्याहं गृहिणी पूर्व कलहाख्याऽतिभीषणा ॥ १४ न कदाचिन्मया भर्तुर्वचसाऽपि शुभं कृतम् । नार्पितं तस्य मिष्टान्नं भर्तुर्वचनभङ्गया ॥ १५ कलहप्रियया नित्यं मयोद्विग्नस्तदा द्विजः । परिणेतुं तदाऽन्यां स मतिं चक्रे पतिर्मम ॥ १६ ततो गरं समादाय प्राणास्त्यक्ता मया द्विज । अथ बद्ध्वा वध्यमानां मां च निन्युर्यमानुगाः॥ यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत ॥
यम उवाचअनया किं कृतं कर्म चित्रगुप्त विलोकय । पामोत्येषा कर्मफलं शुभं वाऽप्यथवाऽशुभम् ॥
कलहोवाचचित्रगुप्तस्तदा वाक्यं भर्त्सयन्मामुवाच ह ॥
चित्रगुप्त उवाचअनया तु शुभं कर्म कृतं किंचिन्न विद्यते । मिष्टान्नं भुञ्जमानेयं न भर्तरि तदर्पितम् ॥ २० अतस्तु वल्गुलीयोन्यां स्वविष्ठादाऽवतिष्ठतु । भर्तुद्वेषकरी त्वेषा नित्यं कलहकारिणी ॥ २१ विष्ठादा शूकरीयोन्यां तस्मात्तिष्ठत्वियं हरे । पाकमाण्डे सदा भुङ्क्ते नित्यं चैषा यतस्ततः॥२२ [*तस्माद्दोपादिडाली तु स्वजातापत्यभक्षिणी । भर्तारमपि चोद्दिश्य ह्यात्मघातः कृतोऽनया॥ तस्मात्प्रेतशरीरेऽपि तिष्ठत्वेषाऽतिनिन्दिता । अतश्चैषा मरुदेशं प्रापितव्या भटैः सह ॥ २४ तत्र प्रेतशरीरस्था चिरं तिष्ठत्वियं ततः । इत्थं योनित्रयं चैषा भुनक्त्वशुभकारिणी ॥ २५
कलहोवाचसाऽहं पञ्चशताब्दानि प्रेतदेहस्थिता किल । भुत्तृड्भ्यां पीडिता नित्यं दुःखिता स्वेन कर्मणा॥ ततः क्षुत्पीडिताऽऽविश्य शरीरं वणिजस्त्विह । आयाता दक्षिणं देशं कृष्णावेण्योस्तु संगमे २७ तत्तीरे संस्थिता यावत्तावत्तस्य शरीरतः। शिवविष्णुगणैर्दूरमपाकृष्टा बलादहम् ॥ २८ ततः क्षुत्क्षामया दृष्टो मया हि खं द्विजोत्तम । त्वद्धस्ततुलसीवारिसंसर्गहतपापया ॥ २९ तत्कृपां कुरु विप्रेन्द्र कथं मुक्ता भवाम्यहम् । योनित्रयाद्ग्रभावादस्माच्च प्रेतदेहतः ॥ ३० नारद उवाच--
इत्थं निशम्य कलहावचनं द्विजाग्रणीस्तत्कर्मपाकभवविस्मयदुःखयुक्तः।
तद्ग्लानिदर्शनकृपाचलचित्तवृत्तिात्वा चिरं स वचनं निजगाद दुःखात् ॥३१ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीकृष्णसत्यभामासंवादे कार्तिकमाहात्म्ये कलहोपाख्यानं नामाष्टाधिकश
ततमोऽध्यायः ॥ १०८॥ (१९) आदितः श्लोकानां समष्ट्यङ्काः-३७११८
* अयं श्लोकः क. ख. च. ज. झ. ज. भ. पुस्तकस्थः ।
•
१ क.ख. च. छ. स. न. भ. "तिनिरा । न ।