________________
१०४ चतुरधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१४५५ दैत्याश्च भीषणं रुद्रं दृष्ट्वा सर्वे विदुद्रुवुः । कार्तिकवतिनं दृष्ट्वा पातकानीव तद्भयात् ॥ ४ अथ जालंधरो दैत्यान्विद्रुतान्प्रेक्ष्य संगरात् । रोषादधावच्चण्डीशं मुञ्चन्बाणान्सहस्रशः ॥ ५ शुम्भो निशुम्भोऽश्वमुखः कालनेमिर्बलाहकः । खगरोमा प्रचण्डश्च घस्मरश्च शिवं ययुः ॥ ६ बाणान्धकारसंछन्नं दृष्ट्वा गणवलं शिवः । बाणजालमवच्छिद्य स बाणैराणोनमः ॥ ७ दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा । प्रचण्डबाणजालौघैरपातयत भूतले ॥ ८ खड्रोम्णः शिरः कोपात्तदा परशुनाऽच्छिनत् । बलाहकस्य च शिरः खट्वाङ्गेनाकरोविधा॥९ बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि । वृषवेगहताः केचित्केचिद्राणैर्निराकृताः॥ १० न शेकुरसुराः स्थातुं गजाः सिंहार्दिता इव । ततः कोपपरीतात्मा वेगाद्रुद्रं जलंधरः॥ आह्वयामास समरे तीवाशनिसमस्वनः॥.
जलंधर उवाच[*युध्यस्वाद्य मया सार्धं किमभिनिहतैस्तव । यच्च किंचिरलं तेऽस्ति तद्दर्शय जटाधर ॥ १२
नारद उवाचइत्युक्त्वा बॉणसप्तत्या जघान वृषभध्वजम् । तानप्राप्ताशितैर्वाणश्चिच्छेद प्रहसशिवः ॥ १३ ततो हयान्धवजं छत्रं धनुश्चिच्छेद सप्तभिः। स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान् ॥१४ अभ्यधावच्छिवस्तावद्गदां वाणैविधाऽकरोत् । तथाऽपि मुष्टिमुद्यम्य ययौ रुद्रजिघांसया ॥ १५ तावच्छिवेन वाणौषैः क्रोशमात्रमपाकृतः । ततो जलंधरो दैत्यो मत्वा रुद्रं बलाधिकम् ॥ १६ ससर्ज मायां गान्धर्वीमद्भुतां रुद्रमोहिनीम् । ततो जगुश्च ननृतुर्गन्धर्वाप्सरसां गणाः ॥ १७ तालवेणुर्मंदगांश्च वादयन्तस्तथा परे । तदृष्ट्वा महदाश्चर्य रुद्रो नादविमोहितः॥ पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः । एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः ॥ १९ कामातः स जगामाऽऽशु यत्र गौरी स्थिताऽभवत् । युद्धे शुम्भनिशुम्भाख्यौ स्थापयित्वा महावलो ॥ दशदोर्दण्डपश्चास्यस्त्रिनेत्रश्च जटाधरः। महावृषभमारूढः स बभूव जलंधरः॥ अथ रुद्रं समायान्तमालोक्य भववल्लभा । अभ्याययौ सखीमध्यात्तदर्शनपथेऽभवत् ॥ यावद्ददर्श चार्वङ्गी पार्वती दनुजेश्वरः । तावत्स वीर्य मुमुचे जडाङ्गश्चाभवत्तदा ॥ अथ ज्ञात्वा तदा देवी दानवं भयविडला । जगामान्तार्हता वेगात्सा तदोत्तरमानसम् ॥ २४ तामदृष्ट्वा ततो दैत्यः क्षणाद्विद्युल्लतामिव । जवेनागात्पुनयुद्धे यत्र देवो वृषध्वजः ॥ २५ पार्वत्यपि महाविष्णुं सस्मार मनसा तदा । तावदर्श तं देवी सोपविष्टं समीपगम् ॥ २६
पार्वत्युवाचविष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् । त िन विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः॥२७
श्रीभगवानुवाच -- तेनैव दर्शिनः पन्था वयमप्यन्वयामहे । नान्यथा स भवेद्वध्यः पातिव्रत्यात्सुरक्षितः ॥ २८
* धनुश्चिह्नान्तर्गतः पाठः स. छ. अ. भ. पुस्तकस्थः ।
१८
१ भ. घस्मराद्याः। २ भ. 'रः कायात्त । ३ भ. निपातिताः । ४ भ. दशभिर्वाणैः। ५ भ. स्त्रिधाऽच्छिनत् । ६ भ. मृदङ्गाद्यान्वाद। ७ भ. भयाद्विष्णुं ।