________________
१४५४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेततोऽतिक्रुद्धः शुम्भोऽपि बाणषष्ट्या गणाधिपम् । मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः॥ मूषकः शराभिन्नाङ्गश्चचाल दृढवेदनः । लम्बोदरश्च पतितः पदातिरभवन्नृप ॥ ततो लम्बोदरः शुम्भं हत्वा परशुना हृदि । अपातयत्तदा भूमौ मूषकं चाऽऽरुहत्पुनः॥ १२ कालनोमार्निशुम्भश्चाप्युभौ लम्बोदरं शरैः । युगपज्जघ्नतुः क्रोधात्तोत्रेणेव महाद्विपम् ॥ १३ तं पीड्यमानमालोक्य वीरभद्रो महाबलः । अभ्यधावत वेगेन भूतकोटियुतस्तदा ॥ १४ कूष्माण्डा भैरवाश्चापि वेताला योगिनीगणाः । पिशाचा रक्षसां संघा गणाश्चापि तमन्वयुः १५ ततः किलकिलाशब्दैः सिंहनादैः सघघरै': । विनादिता डमरुकैः पृथिवी समकम्पत ॥ १६ ततो भूतान्यधावन्त भक्षयन्ति स्म दानवान् । उत्पतन्त्यापतन्ति स्म ननृतुश्च रणाङ्गणे ॥ १७ नन्दी च कार्तिकेयश्च समायातौ त्वरान्वितौ । निजघ्नतू रणे दैत्यान्निरन्तरशरव्रजः ॥ १८ छिन्नभिन्ना हर्देत्यैः पातितैर्भक्षितैस्तदा । व्याकुला साऽभवत्सेना विषण्णवदना तदा ॥ १९ प्रविध्वस्तां तथा सेनां दृष्ट्वा सागरनन्दनः । रथेनातिपताकेन गणानभिययो बली ॥ २० हस्त्यश्वरथसंहादाः शङ्खभेरीरवास्तथा । अभवन्सिंहनादाश्च सेनयोरुभयोस्तदा ॥ २१ जलंधरशरवातै हारपटलैरिव । द्यावापृथिव्योराच्छन्नमन्तरं समपद्यत ॥ गणेशं पञ्चभिर्विद्ध्वा शैलााद नवभिः शरैः । वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥ २३ कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरः । व्याघूर्णः शक्तिनिर्मिनः किंचियाकुलमानसः॥ ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः । गदया ताडयामास स तूर्ग भूतलेऽपतत् ॥ २५ तथैव नन्दिनं कोपादपातयत भूतले । ततो गणेश्वरः क्रुद्धो गदां परशुनाऽच्छिनत् ॥ वीरभद्रस्त्रिभिर्वाणैर्हदि विव्याध दानवम् । सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ॥ २७ ततोऽतिक्रुद्धो दैत्येन्द्रः शक्तिमुद्यम्य दारुणाम् । गणेशं पातयामास रथमन्यं समारुहत् ।। २८ अभ्ययादथ वेगेन वीरभद्रं रुषाऽन्वितः । ततस्तौ मूर्यसंकाशौ युयुधाते परस्परम् ॥ २९ वीरभद्रः पुनस्तस्य हयान्बाणैरपातयत् । धनुश्च चिच्छिदे दैत्यः (प्लवे परिघायुधः
स वीरभद्रं त्वरयाऽभिगम्य जघान देत्यः परिघेण मूर्धनि ।
स चापि वीरः प्रविभिन्नमूर्धा पपात भूमौ रुधिरं समुगिरन् । इति श्रीमहापुराणे पान उत्तरखण्डे कातिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलंधरोपाख्याने सैन्यपराभवो
नाम त्यधिकशततमोऽध्यायः ॥ १०३ ॥ (१४) आदितः श्लोकानां समष्ट्यङ्काः-३६९६८
अथ चतुरधिकशततमोऽध्यायः ।
नारद उवाचपतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् । प्रागच्छंस्ते रणं हित्वा क्रोशमाना महेश्वरम् ॥ ? अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः । अभ्ययादृषभारूढः सङ्ग्राम प्रहसन्निव ॥ २ रुद्रमायान्नमालोक्य सिंहनादैर्गणाः पुनः । निवृत्ताः संगरे दैत्यानिजघ्नुः शरदृष्टिभिः॥ ३
१ भ. रैः । भेरीतालमरूकैश्च पृ । २ न. 'घूर्णश। ३ ख. च. छ. अ. भ. 'नं वेगाद। ४ अ. युयुधे ।