________________
महामुनिश्रीव्यासप्रणीतं--
[ ६ उत्तरखण्डेततश्च राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः ।
समेत्य सर्व कथयांबभूव जलंधरायेशविचेष्टितं तत् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलंधरोपाख्याने शिवदतसंवादो
___ नामैकाधिकशततमोऽध्यायः ॥ १०१ ॥(१२) । आदितः श्लोकानां समष्ट्यङ्काः-३६९०६
अथ व्यधिकशततमोऽध्यायः ।
नारद उवाचजिलंधरस्तु तच्छृत्वा कोपाकुलितमानसः । निर्जगामाऽऽशु दैत्यानां कोटिभिः परिवारितः ॥१ गतस्तस्याग्रतः शुक्रो राहुँदृष्टिस्थितोऽभवत् । मुकुटश्चापतद्भूमौ वेगात्मस्खलितस्तदा ॥ २ दैत्यसैन्यातस्तत्र विमानानां शतैस्तदा । अराजत नभः पूर्ण प्रावृषीव बलाहकैः॥ तस्योद्योग ततो दृष्ट्वा देवाः शक्रपुरोगमाः। अलक्षितांस्त्वराऽऽजग्मुः शूलिनं ते व्यजिज्ञपुः(पन्) • देवा ऊचुः• न जानासि कथं स्वामिन्देवापत्तिमिमां प्रभो । तदस्मद्रक्षणार्थाय जहि सागरनन्दनम् ॥ ५
नारद उवाचइति देववचः श्रुत्वा प्रहस्य वृषभध्वजः । महाविष्णुं समाहूय वचनं चेदमब्रवीत् ॥
ईश्वर उवाचजलंधरः कथं विष्णो न हतः संगरे त्वया । तबृहं चापि यातोऽसि त्यक्त्वा वैकुण्ठमात्मनः।।७
श्रीभगवानुवाचतवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः । न मया निहतः संख्ये त्वमेनं जहि दानवम् ॥ ८
ईश्वर उवाच[*नायमेभिर्महातेजाः शस्त्रास्र्वध्यते मया । देवैः सह स्वतेजोशं शस्त्रार्थ दीयतां मम ॥ ९
नारद उवाचअथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा । तान्येकत्वं गतानीशो दृष्ट्वा स्वं च महस्तदा १० तेनाकरोन्महादेवो महसा शस्त्रमुत्तमम् । चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ॥ ११ तेजःशेषेण च तदा वज्रं च कृतवान्हरः । तावजलंधरो दृष्टः कैलासतलभूमिषु ॥ १२ हस्त्यश्वरथपत्तीनां कोटिभिः परिवारितः । तं दृष्ट्वाऽलक्षिता जग्मुर्देवाः सर्वे यथागतम् ।। १३ गणाश्च समनह्यन्त युद्धायातित्वरान्विताः। नन्दीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया ॥ १४ अवतेरुगणाः सर्वे कैलासोद्युद्धदुर्मदाः । ततः समभवद्युद्धं कैलासोपत्यकाभुवि ॥ प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसंकुलम् । भेरीमृदङ्गशङ्खौघनिस्वीरहर्षणैः ।। गजाश्वग्थशब्दैश्च नादिता भूय॑कम्पत । शक्तितोमरवाणौधैर्मुसलपाशपट्टिशैः ॥
* अयं श्लोकः ख. च. छ. अ. पुस्तकस्थः ।
अ. 'दृष्टि' । २ च. भ. तास्तदाऽऽज'। ३ अ. तद्भयानापि । ४ अ. 'ट्वा हर्षिता । ५ छ. सन्क्रोधदु ।