SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २८ ९९ नवनवतितमोऽध्यायः ] पद्मपुराणम् । १४४७ ब्रह्मोवाचनेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम । तस्माजलंधर इति नाम्ना ख्यातो भवत्वसौ ॥ २७. ... अधुनैवैष तरुणः सर्वशस्त्रास्त्रपारगः । अवध्यः सर्वभूतानां विना रुद्रं भविष्यति ॥ यत एव समुद्भूतस्तत्रैवान्तं गमिष्यति । ___ नारद उवाचइत्युक्त्वा शुक्रमाय राज्ये तं चाभ्यषेचयत् । आमन्त्र्य सरितां नाथं ब्रह्माऽन्तर्धानमागमत् २९ अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा । कालनेमिसुतां वृन्दा तद्भार्यार्थमयाचत ॥ ३० ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः॥ स चापि तान्प्राप्य सुहृद्वरान्वशी शशास गां शुक्रसहायवान्बली ॥ ३१ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलंधरोत्पत्तिर्नामाष्टनव. तितमोऽध्यायः ॥ ९८ । (९) आदितः श्लोकानां समष्ट्यङ्काः-३६८०९ अथ नवनवतितमोऽध्यायः । नारद उवाच--- ये देवैर्निर्जिताः पूर्व दैत्याः पातालसंस्थिताः । तेऽपि भूमण्डलं याता निर्भयास्तमुपाश्रिताः॥१ कदाचिच्छिन्नशिरसं दृष्ट्वा राहुं स दैत्यराट् । पप्रच्छ भार्गवं तंत्र तच्छिरश्छेदकारणम् ॥ २ [भार्गवस्तस्य शिरसश्छेदं राहोः शशंस ह । अमृतार्थ] समुद्रस्य मथनं देवकारितम् ॥ ३ रत्नापहरणं देवदैत्यानां च पराभवम् । स श्रुत्वा क्रोधताम्राक्षः स्वपितुर्मथनं तदा ॥ ४ दूतं प्रस्थापयामास घस्मरं शक्रसंनिधौ । दूतस्त्रिविष्टपं गत्वा सुधर्मा प्राप्य सत्वरः ॥ गवादखर्वमौलिस्तु देवेन्द्रं वाक्यमब्रवीत् ॥ घस्मर उवाचजलंधरोऽब्धितनयः सर्वदैत्यजनेश्वरः । दूतोऽहं प्रेषितस्तेन स यदाह शृणुष्व तत् ॥ ६ कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा । नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ नः ७ नारद उवाचइति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः । उवाच संस्मरन्द्रं भयरोपसमन्वितः॥ ८ इन्द्र उवाचशृणु दूत मया पूर्व मथितः सागरो यथा । अद्रयो मद्भयात्रस्ताः स्वकुक्षिस्थास्तथा कृताः ९ __ अन्येऽपि मविपस्तेन रक्षिता दितिजाः पुरा । तस्मात्तद्रत्नजातं तु मयाऽप्यपहृतं किल ॥ १० शङ्खोऽप्येवं पुरा देवानद्विक्षत्सागरात्मजः । ममानुजेन निहतः प्रविष्टः सागरोदरे ॥ तद्गच्छ कथयस्वास्य सर्व मथनकारणम् ॥ + धनुश्चिद्रान्तर्गतः पाठः ख. छ. ज. पुस्तकस्थः । १७. शास्त्रार्थना । २ म, विनं। ३ ख, त्र.'च यस्मरं घोर भ । छ. च घस्मरं सुदंभ । भ. 'च धस्मर रोद्रं भ' ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy