SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १४४६ महामुनिश्रीव्यासप्रणीनं [ ६ उत्तरखण्डेस पृष्टस्तेन कस्त्वं भोः क गतो जगदीश्वरः । एवं पुनः पुनः पृष्टः स यदा नोचिवानृप ॥ ततः क्रुद्धो वज्रपाणिस्तं निर्भयं वचोऽब्रवीत् ॥ शक्र उवाचरे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानमि । अतस्त्वां हन्मि वत्रेण कस्ते त्राताऽस्ति दुर्मते॥८ नारद उवाचइत्युदीर्य ततो वत्री वज्रेणाभ्यहनदृढम् । तेनास्य कण्ठो नीलत्वमगादनं च भस्मताम् ॥ ९ ततो रुद्रः प्रजज्वाल तेजसा प्रदहन्निव । दृष्ट्वा बृहस्पतिस्तूर्ण कृताञ्जलिपुटोऽभ्यगात् ॥ इन्द्रश्च दण्डवद्भूमौ नत्वा स्तोतुं प्रचक्रमे । बृहस्पतिरुवाचनमो देवाधिपतये त्र्यम्बकाय कपर्दिने । त्रिपुरनाय शर्वाय नमोऽन्धकनिषदिने ॥ ११ विरूपायातिरूपाय बहुरूपाय शंभवे । यज्ञविध्वंसकत्रे च यज्ञानां फलदायिने ॥ कालान्तकाय कालाय भोगिभोगधराय च । नमो ब्रह्मशिरोहब्रे ब्रह्मण्याय नमो नमः ॥ १३ नारद उवाचएवं स्तुतस्तदा शंभुधिषणेन जगाद तम् । संहरनयनज्वालां त्रिलोकीदहनक्षमाम् ॥ १४ शिव उवाचवरं वरय भो ब्रह्मन्प्रीतः स्तुत्याऽनया तव । इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां व्रज ॥ १५ बृहस्पतिरुवाचयदि तुष्टोऽसि देव त्वं पाहीन्द्रं शरणागतम् । अग्निरेष शमं यातु भालनेत्रसमुद्भवः॥ १६ ईश्वर उवाचपुनः प्रवेशमायाति भालने कथं शिखी । एनं त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत् ॥ १७ नारद उवाचइत्युक्त्वा तं करे धृत्वा पाक्षिपल्लवणार्णवे । सोऽपतत्सिन्धुगङ्गायाः सागरस्य च संगमे ॥ १८ । तावत्स वालरूपत्वमगात्तत्र रुरोद ह । रुदतस्तस्य शब्देन प्राकम्पद्धरणी मुहुः॥ १९ स्वर्गश्च सत्यलोकश्च तत्स्वनादधिरीकृतौ । श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः ॥२० तावत्समुद्रस्योत्सङ्गे तं वालं स ददर्श ह । दृष्ट्वा ब्रह्माणमायान्तं समुद्रोऽपि कृताञ्जलिः॥ २१ प्रणम्य शिरसा वालं तस्योत्सङ्गे न्यवेशयत् । ततो ब्रह्माऽब्रवीद्वाक्यं कस्यायं शिशुरद्भुतः ॥२२ मरित्पते कुतो लब्धो बालो ह्येष महाबलः । तस्य नादेन संत्रस्ता देवासुरमहोरगाः ॥ निशम्येति वचो धातुर्वाक्यं तु सागरोऽब्रवीत् ॥ समुद्र उवाचभो ब्रह्मसिन्धुगङ्गायां जातोऽयं मम पुत्रकः । जातकर्मादिसंस्कारान्कुरुष्वास्य जगद्गुरो ॥ २४ नारद उवाचइत्थं वदति पाथोधौ स वालः सागरात्मजः । ब्रह्माणमग्रहीत्कर्चे विधुन्वंस्तं मुहुर्मुहुः॥ २५ धुन्वतस्तस्य कूर्च तु नेत्राभ्यामगमजलम् । कथंचिन्मुक्तकर्चस्तु ब्रह्मा प्रोवाच सागरम् ॥ २६ १ भ. 'टोऽभवत् । २ छ. भ. 'य कालभोगिध ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy