SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १४४५ ९८ अष्टनवतितमोऽध्यायः ] पद्मपुराणम् । मुखेन कुरुते वाद्यं स्वेच्छालापांश्च वर्जयेत् । भावरेतैनरो यस्तु (श्च)कुरुते हरिजागरम् ॥ १५ दिने दिने तस्य पुण्यं तीर्थकोटिसमं स्मृतम् । ततस्तु पौर्णमास्यां वै सपत्नीकान्द्विजोत्तमान् १६ त्रिंशन्मितानथैकं वा स्वशक्त्या वा निमन्त्रयेत् । वरान्दत्त्वा यतो विष्णुमत्स्यरूप्यभवत्ततः।।१७ अस्यां दत्तं हुतं जप्तं तदक्षयफलं स्मृतम् । अतस्तान्भोजयेद्विमान्पायसान्नादिना व्रती ॥ १८ अतो देवा इति द्वाभ्यां जुहुयात्तिलपायसम् । प्रीत्यर्थ देवदेवस्य देवानां च पृथक्पृथक् ॥ १९ दक्षिणां च यथाशक्ति प्रदद्यात्मणमेच तान् । पुनर्देवं समभ्यर्च्य देवांश्च तुलसीं तथा ॥ २० ततो गां कपिलां तत्र पूजयविधिवव्रती । गुरुं व्रतोपदेष्टारं वस्त्रालंकरणादिभिः॥ २१ सपत्नीकं समभ्यर्य तांश्च विप्रान्क्षमापयेत् । युष्मत्प्रसादाद्देवेशः प्रसन्नोऽस्तु सदा मम ॥ २२ घ्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया । तत्सर्वं नाशमायातु स्थिरा मे चास्तु संततिः ॥ २३ मनोरथास्तु सफलाः सन्तु नित्यं समर्चनात् । देहान्ते वैष्णवं स्थानमामुयामतिदुर्लभम् ॥ २४ इति क्षमाप्य तान्विप्रान्प्रसाद्य च विसर्जयेत् । तामची गुरवे दयाद्वा युक्तां तदा व्रती ॥ २५ ततः सुहृद्गुरुयुतः स्वयं भुञ्जीत भक्तिमान् । कार्तिके वाऽथ तपसि विधिरेवंविधः स्मृतः ॥ २६ एवं यः कुरुते सम्यकार्तिकस्य व्रतं नरः । निष्पापः से विनिर्मुक्तो विष्णुसांनिध्यमामुयात् २७ सर्ववतैः सर्वतीर्थः सर्वदानैश्च यत्फलम् । तत्कोटिगुणितं ज्ञेयं सम्यगस्य विधानतः॥ २८ ते धन्यास्ते सदा पूज्यास्तेषां सर्वफलोदयः। विष्णुभक्तिपरा ये स्युः कार्तिकत्रतचारिणः॥२९ देहस्थितानि पापानि वितर्क यान्ति तद्भयात् । क यास्यामो वदन्त्येष यदूर्जव्रतकृन्नरः॥ ३० __ इत्यूर्जवतनियमाञ्शृणोति भक्त्या यो वैतत्कथयति वैष्णवाग्रतो यः॥ तो सम्यग्वतकरणात्फलं लभेतां दृष्ट्वा तो कलुषविनाशनं लभन्ते ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवाद उद्यापनविधिर्नाम सप्तनव तितमोऽध्यायः ॥ ९७ ॥ (८) ACHAS आदितः श्लोकानां समष्टयङ्काः-३६७७८ STRAL अथाष्टनवतितमोऽध्यायः । HEMAAYS mamairiwwwmarn पृथुरुवाचत्वया यत्कथितं ब्रह्मन्त्रतमूर्जस्य विस्तरात् । तत्र या तुलसीमूले पूजा विष्णोस्त्वयोदिता ॥ १ तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम् । कथं साऽतिप्रिया विष्णोदेवदेवस्य शाणिः ॥२ कथमेषा समुत्पन्ना कस्मिन्स्थाने च नारद । एतब्रूहि समासेन सर्वज्ञोऽसि मतो मम ॥ ३ नारद उवाचशृणु राजन्नवाहितो माहात्म्यं तुलसीभवम् । सेतिहासं पुरा वृत्तं तत्सर्व कथयामि ते ॥ १ पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम् । सर्वदेवैः परिवृतस्त्वप्सरोगणसवितः ॥ यावद्गतः शिवगृहं तावत्तत्र स दृष्टवान् । पुरुषं भीमकर्माणं दंष्ट्रानयनभीषणम् ॥ १ ज. झ. फलं । २ क. ख. ज. अ. 'ताननेकान्वा । छ.तान्घोडश वा । ३ क. ख. ज. झ. ज. 'य॑ गां च तस्मै प्रदापयेत् । छ. य॑ नत्वा विप्रान्क्षमापयेत् । ४ क. ख. च. छ. ज. अ. 'द्यादन्नयु। ५ भ. मर्वकामान्यो विष्णु। ६ छ. ते वन्द्यास्ते महापण्यास्तेषां । क. ख. च. ज. झ. अ. "म्ते महापण्यास्ते' । ८ भ. विकम्पं । .
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy