________________
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
२२
२३
२५
एभ्योऽन्यद्वर्जयेत्किंचिद्यद्विष्णुप्रीतये नरः । तत्पुनर्ब्राह्मणे दत्वा भक्षयेत्सर्वदैव हि ॥ एवमेव हि माघेsपि कुर्याद्वै नियमान्त्रती । हरिजागरणं तत्र विधिप्रोक्तं च कारयेत् ॥ यथोक्तकारिणं दृष्ट्वा कार्तिकव्रतिनं नरम् । यमदूताः पलायन्ते गजाः सिंहार्दिता यथा ॥ २४ वरं विष्णुव्रतं ह्येतज्ज्ञेयं यज्ञशताधिकम् । यज्ञकृत्प्राप्नुयात्स्वर्ग वैकुण्ठं कार्तिकवती ॥ भुक्तिमुक्तिप्रदानीह यानि क्षेत्राणि भूतले । वसन्ति तानि वै देहे कार्तिकव्रतकारिणः ॥ २६ दुःस्वमं दुष्कृतं किंचिन्मनोवाक्कायकर्मजम् । कार्तिकव्रतिनं दृष्ट्वा विलयं याति तत्क्षणात् ॥ २७ कार्तिकव्रतिनः पुंसो विष्णुवाक्यप्रणोदिताः । रक्षां कुर्वन्ति शक्राद्या राज्ञो वै किंकरा यथा २८ विष्णुव्रतकरो नित्यं यत्र तिष्ठति पूजितः । ग्रहभूतपिशाचाद्या नैव तिष्ठन्ति तत्र वै ॥ कार्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः । न समर्थो भवेद्वक्तुं ब्रह्माऽपि हि चतुर्मुखः ॥ ३० विष्णुप्रियं सकलकल्मषनाशनं च सत्पुत्रपौत्रधनधान्यसमृद्धिकारि । ऊर्जतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलनसवया च ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे हरिजागरण्यनियमविधिर्नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥ ( ७ ) आदितः श्लोकानां समथ्यङ्काः – ३६७४७
२९
१४४४
अथ सप्तनवतितमोऽध्यायः ।
३१
नारद उवाच -
अथोर्जव्रतिनः सम्यगुद्यापनविधिं नृप । त्वं शृणुष्व मयाऽऽख्यातं सविधानं समासतः ॥ ऊर्जशुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती । व्रतसंपूरणार्थाय विष्णुप्रीत्यर्थमेव च ॥ तुलस्या उपरिष्टात्तु कुर्यान्मण्डपिकां शुभाम् । सुतोरणां चतुर्द्वारां पुष्पचामरशोभिताम् ॥ द्वारेषु द्वारपालांश्च पूजयेन्मृन्मयान्पृथक् । पुण्यशीलं सुशीलं च जयं विजयमेव च ॥ तुलसीमूलदेशे वै सर्वतोभद्रमा लिखेत् । चतुर्भिर्वर्णकैः सम्यक्शोभाढ्यं सुमनोहरम् ॥ तस्योपरिष्टात्कलशं पञ्चरत्नसमन्वितम् । महाफलेन संयुक्तं शुभं तत्र निधाय च ॥ पूजयेत्तत्र देवेशं शङ्खचक्रगदाधरम् । कौशेयपीतवसनं युतं जलधिकन्यया ।। इन्द्रादिलोकपालांश्च पूजयेन्मण्डले व्रती । द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां ततः सुरैः ॥ ፡ दृष्टोऽचितश्चतुर्दश्यां तस्मात्पूज्यस्त्विहापि ह । तस्यामुपवसेद्भक्त्या शान्तः प्रयतमानसः ॥ पूजयेद्देवदेवेशं सौवर्ण गुर्वनुज्ञया । उपचारैः षोडशभिर्नाना भक्ष्यसमन्वितैः ॥ रात्री जागरणं कुर्याद्गीतवाद्यादिमङ्गलैः । गीतं कुर्वन्ति ये भक्त्या जागरे चक्रपाणिनः ।। ११ जन्मान्तरशतोद्भूतैर्मुक्तास्ते पापसंचयैः । नराणां जागरे विष्णोगीतवाद्यं प्रकुर्वताम् ॥ गोसहस्रं च ददतां समं फलमुदाहृतम् । गीतनृत्यादिकं कुर्वन्दर्शयन्कौतुकानि च ॥ पुरतो वासुदेवस्य रात्रौ च हरिजागरे । पठन्विष्णुचरित्राणि यो रञ्जयति वैष्णवान् ॥
९
१०
१२
१३
१४
१ भ. 'दा व्रती । । २ ङ. 'तुभिः कर्णिकैः । ३ क च छ ज झ ञ. भ. समलंकृतम् । ४ क. ख. च. छ. ज. म. म. कुभ्मं ।
..