________________
९६ पण्णवतितमोऽध्यायः ] | पद्मपुराणम् ।
१४४३ रोगापहं पातकनाशतत्परं सद्बुद्धिदं पुत्रधनादिसाधनम् ।
मुक्तेनिंदानं न हि कार्तिकत्रताद्विष्णुप्रियादन्यदिहास्ति भूतले ॥ ३३ इति श्रीमहापुराणे पान उतरखण्डे कार्तिकमाहात्म्ये स्नानविधिवर्णनं नाम पञ्चनवतितमोऽध्यायः ॥९५।। (६)
आदितः श्लोकानां समष्ट्यङ्काः-३६७१६
अथ घण्णवनितमोऽध्यायः ।
नारद उवाचकार्तिकत्रतिनां पुंसां नियमा ये प्रकीर्तिताः । ताञ्शणुप्व मया राजन्कथ्यमानान्समासतः ॥ १ अन्नदानं गवां ग्रासो वैष्णवैः सह संकथा । बोधनात्परदीपस्य धर्ममाहुर्मनीषिणः॥ परान्नं परशय्यां च परवादं पराङ्गनाम् । सदा च वर्जयेत्माज्ञो विशेषेण तु कार्तिके ॥ ३ सर्वामिषाणि मापांश्च क्षौद्रं सौवीरकं तथा । राजमापादिकं चापि नैवाद्यात्कार्तिकत्रती ॥ ४ [*द्विदलं तिलतैलं च तथाऽन्नं शल्यदूषितम् । भावदुष्टं शब्ददुष्टं वर्जयेत्कार्तिकवती ॥ ५ परान्नं च परद्रोहं परदारागमं तथा । तीर्थे प्रतिग्रहं नापि गृह्णीयात्कार्तिकत्रती ॥ देववेदद्विजानां च गुरुगोव्रतिनां तथा । स्त्रीराजमहतां निन्दा वर्जयेत्कार्तिकत्रती ॥ प्राण्यङ्गमामिषं चूर्ण फले जम्बीरमामिषम् । धान्ये मसूरिका प्रोक्ता ह्यन्नं पर्युपितं तथा ॥ ८ अनागोमहिषीक्षीरादन्यदुग्धाद्यमामिषम् । द्विजक्रीता रसाः सर्वे लवणं भूमिजं तथा ॥ ९ ताम्रपात्रस्थितं गव्यं जलं पल्बलसंस्थितम् । आत्मार्थ पाचितं चान्नमामिषं तत्स्मृतं बुधैः ॥१० ब्रह्मचर्यमधःसुप्तिः पत्रावल्यां च भोजनम् । चतुर्थकाले भुञ्जीत कुर्यादेवं सदा व्रती ॥ ११ नरकस्य चतुर्दश्यां तैलाभ्यङ्गं च कारयेत् । अन्यत्र कार्तिकस्नायी तैलाभ्यङ्गं च वर्जयेत् ।। १२ पलाण्डं लशुनं हिङ्गु च्छत्राकं गृञ्जनं तथा । नालिकं मूलकं शिग्रं वर्जयेत्कार्तिकत्रती ॥ १३ अलावू चैत्र वृन्ताकं कृप्माण्डं बृहतीफलम् । श्लेष्मातकं कपित्थं च वर्जयेद्वैष्णवव्रती ॥ १४ रजस्वलां त्यजेन्म्लेच्छपतिताव्रतकैः सह । द्विजद्विवेदवाह्येश्च न वदेत्सर्वदा व्रती।। एभिदृष्टं च काकैश्च सूतिकान्नं च यद्भवेत् । द्विःपाचितं च दग्धानं नैवाद्याद्वैष्णवव्रती ॥ १६ तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम् । कार्तिके वर्जयेद्यस्तु परिपूर्णव्रती भवेत् ॥ १७ एतानि वर्जयेन्नित्यं व्रती सर्वव्रतेष्वपि । कृच्छ्रादिकं प्रकुर्वीत स्वशक्त्या विष्णुतुष्टये ॥ १८ क्रमात्कृष्माण्डबृहतीतरुणीमूलकं तथा । श्रीफलं च कलिङ्गं च फलं धात्रीभवं तथा ।। १९ नालिकेरमलावू च पंटोलं बदरीफलम् । चर्मवृन्ताकवल्ली च शाकं तुलसि तथा ॥ शाकान्येतानि वानि क्रमात्प्रतिपदादिषु । धात्रीफलं रवौ तद्वद्वर्जयेत्सर्वदा ही ॥
धनश्चिद्वान्तर्गतः पाठः क. ख. च. छ. ज. झ. अ. पस्तकस्थः ।
१व. राजिकोन्मादिकं । २ च. शल्द । ३ च.थे व्रत मदेवेह वजयेका । ४ क. ख. छ. ज. 'ती। श्वभि'। ५ के. ख. च. छ. अ. भ. मनकान्नं । ६ क. ज. झ. अ. ‘ण्डवृन्ताकं बृहर्तामृ । च. ण्डवृहतीछत्राक म। च. मैत्रेयं । ८ क. चर्मवैकत्तकं चापि शिवं च केवहलकं तथा। ख. चर्मत्रताकी तुम्बी शाकं तु जलजं तथा। ज. चर्म वैकतकं चापि विशं वै कटफलं तथा । झ. चर्म वैकठकं चापि विशं वे कट्फलं तथा । अ. चर्म वृन्ताकरुचकी शाकं तुलसिजं तथा। भ. चर्मवन्ताकिमवलीशाकं तुलमिजं तथा । ९. भ. व्रती ।