SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १४४२ महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डेअतो देवा मामवन्तुं त्रेधा स निदधे पदम् । तैरेव सहितः सर्वैर्मुनिवेदमखान्वितैः ॥ ६ कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन । प्रीत्यर्थ तव देवेश दामोदर मया सह ॥ ७ ध्यात्वाऽहं त्वां च देवेश जलेऽस्मिन्नातुमुद्यतः । तव प्रसादात्पापं मे दामोदर विनश्यतु ॥ ८ अध्यमत्र:नित्ये नैमित्तिके कृष्ण कार्तिके पापनाशने । गृहाणायं मया दत्तं राधया सहितो हरे ॥ ९ स्मृत्वा भागीरथी विष्णुं शिवं सूर्य जलं विशेत । नाभिमात्रे जले तिष्ठेहती स्नायाद्यथाविधि ॥ तिलामलकचूर्णेन गृही स्नानं समाचरेत् । वनस्थानां यतीनां च तुलसीमूलमृत्स्नया ॥ ११ सप्तमीदर्शनवमीद्वितीयादशमीषु च । त्रयोदश्यां च न स्नायाद्धात्रीफलतिलैः सह ॥ १२ आदी कुर्यान्मलस्नानं मत्रस्नानं ततः परम् । स्त्रीशूद्राणां न वेदोक्तैर्मश्रेस्तेषां पुराणजैः॥ १३ त्रिधाऽभूदेवकार्यार्थ यः पुरा भक्तिभावितः । स विष्णुः सर्वपापघ्नः पुनातु कृपयाऽत्र माम् १४ विष्णोराज्ञामनुप्राप्य कार्तिकवतकारणात् । क्षेमन्तु देवास्ते सर्वे मां पुनन्तु संवासवाः ॥ १५ वेदमत्राः सबीजाश्च सरहस्या मॅखान्विताः । कश्यपाद्याश्च मुनयो मां पुनन्तु सदेव ते ॥ १६ गङ्गायाः सरितः सर्वास्तीर्थानि जलदा नदाः । ससप्तसागराः सर्वे मां पुनन्नु सदैव ते ॥ १७ पतिव्रतास्त्वदित्याद्या यक्षाः सिद्धाः सपन्नगाः । ओषध्यः पर्वताश्चापि मां पुनन्तु त्रिलोकजाः एभिः स्नायाबती मत्रैर्हस्तन्यस्तपवित्रकः । देवीन्मानवान्पिति॒स्तर्पयेच्च यथाविधि ॥ १९ यावन्तः कार्तिक मासि वर्तन्ते पितृतर्पणे । तिलास्तत्संख्यकाब्दानि पितरः स्वर्गवासिनः ॥२० ततो जलाद्विनिप्क्रम्य शुचिवस्त्रावृतो व्रती। प्रातःकालोदितं कर्म समाप्यार्चेद्धार पुनः ॥ २१ तीर्थानि देवान्संस्मृत्य पुनरर्थ्य प्रदापयेत् । गन्धपुष्पफलेयुक्तं भक्त्या तत्परमानसः॥ २२ प्रतिनः कातिके मासि स्नातस्य विधिवन्मम । गृहाणाध्ये मया दत्तं राधया सहितो हरे ॥ २३ ततश्च ब्राह्मणान्भक्त्यां पूजयेद्वेदपारगान् । गन्धैः पुष्पैश्च ताम्बूलैः प्रणमेनु पुनः पुनः ॥ २४ तीर्थानि दक्षिणे पादे वेदाश्च मुखमाश्रिताः । सर्वाङ्गेष्वास्थिता देवाः पूजितास्ते तदर्चने ॥ २५ अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि । नावमान्या नो विरोध्याः कदाचिच्छुभामिच्छता ततो हरिप्रियां देवीं तुलसीमर्चयेद्वती। [*प्रयागस्नानयुक्तानां काश्यां प्राणविमोक्षणे ॥ २७ । यत्फलं विहितं वेदैस्तुलसीपूजनेन तत् । युक्तो यति(दि)सदा पापैः सुकृतं नार्जितं कचित् २८ तथाऽपि गीयते मोक्षस्तुलसी पूजिता यदि । प्रदक्षिणानमस्कारान्कुर्यादेकाग्रमानसः ॥ २९ देवैस्त्वं निर्मिता पूर्वमर्चिनाऽसि मुनीश्वरैः । नमो नमस्ते तुलसि पापं हर हरिप्रिये ॥ ३० ततो विष्णुकथां श्रुत्वा पौराणी स्थिरमानसः । ब्राह्मणं तं मुनिं विषं पूजयेद्भक्तिमान्त्रती ॥३? एवं सर्व विधि सम्यक्पूर्वोक्तं भक्तिमानरः । करोति यः स लभते नारायणसलोकताम् ॥ ३२ ॐ धनुचिहान्तगर्तः पाठ छ. पुस्तकस्थः । १ ख. च. ज. झ. 'न्तु यतो विष्णुविचक्रमे । ते' । २ झ. अ. निदेवसमन्वि" । ३ ब. 'त् । विधवास्त्रीय । ४ क. ख. छ. ज. झ. अ. भक्तिभावनः । च. ब. भक्तभावनः । ५ क.ख. च. ज. झ. रक्षन्त । ६ क. ख. ज. झ. अ. सदैव ते ।।। , क. ब. ज. अ. मवीयकाः। छ. सपलवाः । ८ क. ख. च... ज. झ. ब. न्तु जलाशया: । प । १ क. म्न. न... स. प. क्या भोजये। १. च. "ह्मणांस्नंग ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy