________________
९५ पञ्चनवतितमोऽध्यायः ] पद्मपुराणम् ।
१४४१ कण्टकीक्षकासनिर्गुण्डीब्रह्मवृक्षकान् । वटैरण्डविगन्धाद्यान्वर्जयेद्दन्तधावने ॥ ततो विष्णोः शिवस्यापि गृहं गच्छेत्प्रसन्नधीः । गन्धपुष्पं सताम्बूलं गृहीत्वा भक्तितत्परः १७ तत्र देवस्य पाद्यााद्युपचारान्पृथक्पृथक् । कृत्वा स्तुत्वा पुनर्नवा कुर्याद्गीतादिमङ्गलम् ॥ १८ तालवेणुमृदङ्गादिध्वनियुक्तान्सनर्तकान् । पुष्पधूपैः सताम्बूलैर्गायकानपि चार्चयेत् ॥ १९ देवालये गानपरा यतस्ते विष्णुमूर्तयः । तपांसि यज्ञदानानि कृतानि च जगद्गुरोः तुष्टिदानि कलौ यस्माद्भक्त्या दानं विशिष्यते । क त्वं वससि देवेश मया पृष्टस्तु पार्थिव ॥२१ विष्णुरेवं तदा प्राह मद्भक्तिपरितोषितः ॥
२२ विष्णुरुवाचनाहं वसामि वैकुण्ठे योगिनां हृदये न वै । मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥ २३ तेषां पूजादिकं गन्धपुष्पादि(यैः) क्रियते नरैः । तेन प्रीतिं परां यामि न तथा मत्मपूजनात्२४ मत्पुराणकथां श्रुत्वा मद्भक्तानां च गायनम् । निन्दन्ति ये नरा मूढास्ते मद्वेष्या भवन्ति हि २५
नारद उवाचशिरीषोन्मत्तगिरिजामल्लिकाशाल्मलीभवैः । अर्कजैः कर्णिकारैश्च विष्णुर्नार्यस्तथाऽक्षतैः ॥२६ जपाकुन्दशिरीषैश्च यूथिकामालतीभवैः । केतकीभवपुष्पैश्च नैवार्यः शंकरस्तथा ॥ २७ गणेशं तुलसीपत्रैर्दुर्गा नैव तु दूर्वया । मुनिपुष्पैस्तथा सूर्य लक्ष्मीकामो न चार्चयेत् ॥ २८ एभ्योऽन्यानि प्रशस्तानि पूजायां सर्वदैव तु । एवं पूजाविधिं कृत्वा देवदेवं क्षमापयेत् ॥ २९ मत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्ण तदस्तु मे ॥ ३० ततः प्रदक्षिणं कृत्वा दण्डवत्मणिपत्य च । पुनः क्षमापयेद्देवं गायनाचं समापयेत् ॥ ३१
विष्णोः शिवस्यापि हि पूजनं ये कुर्वन्ति सम्यनिशि कार्तिकस्य ।।
विधूतपापाः सह पूर्वजैस्ते प्रयान्ति विष्णोर्भवनं मनुष्याः॥ इति श्रीमहापुराणे पान उत्तरखण्डे श्रीकृष्णसत्यभामासंवादे कार्तिकमाहात्म्ये पूजाजागरणविधिर्नाम
ततमोऽध्यायः ॥ ९४ ॥ (५) आदितः श्लोकानां समष्ट्यङ्काः-३६६८३
अथ पश्चनवतितमोऽध्यायः ।
नारद उवाचनाडीद्वयावशिष्टायां रात्रौ गच्छेजलाशयम् । तिलदर्भाक्षतैः पुष्पगन्धाद्यैः सहितः शुचिः॥ ? मानुषे देवरवाते च नद्यामथ च संगमे । क्रमाद्दशगुणं स्नानं तीर्थेऽनन्तफलं स्मृतम् ॥ २ विष्णुं स्मृत्वा ततः कुर्यात्संकल्पं सावनस्य तु । तीर्थादिदेवताभ्यश्च क्रमादादि दापयेत् ॥३ नमः कमलनाभाय नमस्ते जलशायिने । नमस्तेऽस्तु हृषीकेश गृहाणायं नमोऽस्तु ते ॥ ४ वैकुण्ठे च प्रयागे च तथा बदरिकाश्रमे । यतो विष्णुर्विचक्रमे त्रेधा विनिदधे पदम् ॥ ५
१ क. ज. ण्डीवृद्धदारकम् । बिल्वर । २. ख. च छ. ज. झ. अ. ब. पैर्गन्धैः स । ३ क. ज. झ. 'लौ नित्यं भक्त्या देवस्य सत्पते । च. छ. 'लौ यस्माद्भक्त्या गानं प्रशस्यते । ४ क. च. छ. ब. 'ये रवौ। म। ५ क. ज. स. 'त् । सुगन्धीनि । छ.ल्पं स जले स्थितः । ती ।
१८१