________________
१४४०
[६ उत्तरखण्डे
महामुनिश्रीव्यासप्रणीत
अथ चर्तुनवतितमोऽध्यायः ।
पृथुरुवाचमहाफलं त्वया प्रोक्तं मुने कार्तिकमाघयोः । तयोः स्नानविधि सम्यनियमानपि नारद ॥ उद्यापनविधिं चैव यथावद्वक्तुमर्हसि ।।
नारद उवाचत्वं विष्णोरंशसंभूतो नाज्ञातं विद्यते तव । तथाऽपि वदतः सम्यमाहात्म्यं शृणु वै महत ॥ २ आश्विनस्य तु मासस्य या शुकैकादशी भवत् । कार्तिकस्य व्रतानीह तस्यां कुर्यादतन्द्रितः॥३ राव्यां तुर्याशशेषायां समुत्तिठेत्सदा व्रती । नैर्ऋताशां बजेद्रामाहिः सोदकभाजनः ॥ ४ . दिवा संध्यासु कर्णस्थब्रह्मसूत्र उदङ्मु वः । अन्तर्धाय तृणैर्भूमि शिरः प्राकृत्य वाससा ॥ ५ . वकं नियम्य यत्नेन ष्ठीवनोच्छ्वासवर्जितः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेदक्षिणामुखः ॥ ६ गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धजेलैः । गन्धलेपक्ष यकरं शौचं कुर्यादतन्द्रितः ॥ पश्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः । एका लिो करे तिस्र उभयोHद्वयं स्मृतम् ॥ ७ एतद्वित्रिगुणं ज्ञेयं ब्रह्मचारिवनस्थयोः । यतेश्चतुर्गुणं रात्रौ तदर्थं शौचमाचरत् ॥ ८ तदर्धमपि मार्गस्थस्त्रीशूद्राणां तदर्धकम् । शौचर्मविहीनस्य समस्ता निष्फलाः क्रियाः ॥ ९ मुखशुद्धिविहीनस्य न मत्राः फलदायकाः । दन्तजिह्वाविशुद्धिं च तस्मात्कुर्यात्प्रयत्नतः ॥१० आयुबलं यशो वचः प्रजाः पशुपसूनि च । ब्रह्मप्रज्ञां च मधां च त्वं नो देहि वनस्पते ॥ ११ [*अन्नाद्या यज्ञव्यूह ॐ सोमो राजाऽयमागतः। स मे मुखं प्रमायं ते यशला च भगेन (?) इमं मत्रं समुच्चार्य द्वादशाङ्गुलया गृही । समिधा क्षीरवृक्षस्य क्षयाहोपोषणं विना ॥ १३ प्रतिपदर्शनवमीषष्ठीष्वदिने तथा । चन्द्रसूर्योपरागे च न कुर्यादन्तधावनम् ॥
१४ [+उपवासे तथा श्राद्धे न कुर्यादन्तधावनम् । अपां द्वादशगण्डूपैर्मुखशुद्धिविधीयते ॥ १५
* अयं श्लोकश्च. पुस्तकस्थः । + अयं श्लोकश्च. पुस्तकस्थः ।
१ क. ख. च. छ. ज. झ. अ. ण वेनज । आ । २ क. ख. च. छ. ज. झ. अ. 'कवतनियनं त । ३ भ. षायामुदतिष्ठेत्स । ४ भ. प्रागुदीची । ५ क. ज. “य गृहीत्वा शुचिमृतिकाम् । ग । ख. च. छ. झ. अ. 'य गृहीतशचिमत्तिकः । ग। ६ क. ख. ज. झ. ञ. तः । एका लिङ्गे गुदे पञ्च तथा वामकरे दश । उभयोः सप्त दातव्यास्तथा तिस्रस्तु पादयोः । एतद्वित्रिगुणं प्रोक्तं ब्रह्मचारिवनस्थयोः । यतेश्चतुर्गुगं रात्रौ तदर्धं शौचमाचरेत् । तदर्थमपि मार्गस्थनी. शूद्राणां तदर्धकम् ॥
च. 'तः । एका लिङ्गे करे सव्ये तिस्रो द्वे हस्तयोस्तथा । मूत्रशौचे मृदाज्ञाता शके तु द्विगणा भवेत् । पञ्च पादे दशै. कस्मिनुभयोः सप्त मृत्तिकाः । एतच्छ, चं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । एका लिङ्गे गदे पश्च त्रिम दश चोभयोः । द्विसप्त पादयोश्चैव गहिणां शौचमुच्यते । एतत्तद्विगुगं प्रोक्तं ब्रह्मचारिवनस्थयोः । यतेश्चतुर्युगं रात्रौ तदर्धे शौचमाचरेत् । तदर्ध रुजि मार्गस्थे स्त्रीशदाणा तदर्धकम् ॥
छ. 'तः । एका लिङ्गे गुदे पञ्च निर्वामे दश चोभयोः । द्विसप्त पादयोः पञ्च गृहिणां शौचमुच्यते । एतद्वित्रिगुणं प्रोक्तं ब्रह्मचारिखनस्थयोः । यतेश्चतुर्गुणं प्रोक्तं रात्रौ चेदर्घमाचरेत् । तदर्थे रोगिमार्गस्थन्त्रीशुदाणां तदर्थकम् ॥
भ. 'तः । एका लिङ्गे करे तिस्र उभयोर्मुवयं स्मृतम् । पञ्चापाने दशैकस्मिनुभयोः सप्त मृत्तिकाः । एतन्छचं गृहस्थस्य द्विगणं ब्रह्मचारिणः । वानप्रस्थस्य त्रिगणं यतीनां च चतुर्गगम् । यदिवा विहितं शौचं तदर्थे निशि कीर्तितम् । तदर्धमातुरे प्रोक्तमातुरत्यार्धमध्वनि । शौचक ।
छ. दिनन्दिनः । ८ च. च । मन्त्रद्वयं म ।