________________
९३ त्रिनवतितमोऽध्यायः ]
पद्मपुराणम् ।
तेषु यावन्मितं येन लब्धं तावन्मितस्य हि । स स एव ऋषिर्जातस्तदाप्रभृति पार्थिव ॥ अथ सर्वेऽपि संगम्य प्रयागं मुनयो ययुः । विष्णवे सविधात्रे ते लब्धान्वेदाभ्यवेदयन् ॥ लब्ध्वा वेदान्सयज्ञांस्तु ब्रह्मा हर्षसमन्वितः । अयजद्वाजिमेधेन देवर्षिगणसंवृतः ॥ यज्ञान्ते देवगन्धर्वयक्षकिंनरगुह्यकाः । निपत्य दण्डवद्भूमौ विज्ञप्तिं चकुरञ्जसा ||
१४३९
एवं देवान्देवदेवस्तदुक्त्वा तत्रैवान्तर्धानमागात्संवेधाः ॥ देवाः सर्वेऽप्यंशकैस्तत्र तस्युश्चान्तर्धानं प्रापुरिन्द्रादयस्ते ॥
७
ሪ
९
१०
देवा ऊचु:
११
देवदेव जगन्नाथ विज्ञप्तिं शृणु नः प्रभो । हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव ॥ स्थानेऽस्मिन्दुहिणो वेदान्विनष्टान्प्रापयत्स्वयम् । यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते ॥ १२ स्थानमेतदतः श्रेष्ठं पृथिव्यां पुण्यवर्धनम् । भुक्तिमुक्तिप्रदं चास्तु प्रसादाद्भवतः सदा ॥ कालोऽप्ययं महापुण्यो ब्रह्मघ्नादिविशुद्धिकृत् । दत्ताक्षयकरश्चास्तु वरमेनं ददस्व नः ॥
१३
१४
श्रीविष्णुरुवाच -
१५
२०
ममाप्येतन्मतं देवा यद्भवद्भिरुदाहृतम् । तत्तथाऽस्तु लभत्वेतद्ब्रह्मक्षेत्रमिति प्रथाम् ॥ सूर्यवंशोद्भवो राजा गङ्गामत्राऽऽनयिष्यति । सा सूर्यकन्यया चात्र कालिन्द्या वै समेष्यति ।। १६ यूयं च सर्वे ब्रह्माद्या निवसध्वं मया सह । तीर्थराजेति विख्यातं तीर्थमेतद्भविष्यति ।। १७ दानं व्रतं तपो होमो जपपूजादिकाः क्रियाः । अनन्तफलदाः सन्तु मत्सांनिध्यकराः सदा १८ ब्रह्महत्यादिपापानि सप्तजन्मार्जितान्यपि । दर्शनादस्य तीर्थस्य विनाशं यान्तु तत्क्षणात् ॥ १९ देहत्यागं तथा धीराः कुर्वन्ति मम संनिधौ । मत्तनुं प्रविशन्त्येव न पुनर्जन्मिनो नराः ॥ पितृनुद्दिश्य ये श्राद्धं कुर्वन्त्यत्र ममाग्रतः । तेषां पितृगणाः सर्वे यान्तु ते मत्सं लोकताम् ॥ २१ कालोऽप्येष महापुण्यः फलदोऽस्तु सदा नृणाम् । सूर्ये मकरगे प्रातःस्त्रायिनां पापनाशनः २२ मकरस्थे रवौं माघे प्रातःस्त्रानं प्रकुर्वताम् । दर्शनादेव पापानि यान्ति सूर्याद्यथा तमः ॥ २३ सलोकत्वं समीपत्वं सरूपत्वं त्र्यं क्रमात् । नृणां दास्याम्यहं स्नानैर्माघे मकरगे रवौ ॥ यूयं मुनीश्वराः सर्वे शृणुध्वं वचनं मम । बदरीवनमध्येऽहं सदा तिष्ठामि सर्वगः ॥ अन्यत्र दशभिर्वर्षैस्तपसाऽवाप्यते फलम् । तदत्र दिवसैकेन भवद्भिः प्राप्यते सदा ॥ स्थानस्य दर्शनं तस्य ये कुर्वन्ति नरोत्तमाः । जीवन्मुक्ताः सदा ते तु पापं नैवावतिष्ठति ।। २७
२४
२५
२६
नारद उवाच -
२८
इमां कथां यः शृणुयान्नरोत्तमो यः श्रावयेद्वाऽपि विशुद्धचेताः । स तीर्थराजं बदरीवनं यद्गत्वा फलं तत्समवामुयाच्च ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे प्रयोगोत्पत्तिकथनं नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥ ( ४ )
आदितः श्लोकानां समथ्र्यङ्काः -- ३६६५१
२९
१ क. ख. ज. झ. अ. वदेवेशं य' । २ भ. 'क्षपन्नगगु' । ३ क. ख. ज झ ञ. 'स्मिन्नृत्रयो वेदान्नष्टान्प्रापुः पुनः स्वयम् । ४ झ. "स्तु भगवंस्त्वत्प्रसादतः । श्री । ५ क. ख. छ. ज झ ञ. 'नि बहुजन्मकृतान्यौं । ६क. ख. छ. ज. झ. अ. ममागताः । ७ भरूपता । ८ क. ख. च. छ. न. म. वरदोऽस्मि वः । ब ।