________________
१४३८ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेविष्णुरुवाचवरदोऽहं सुरगणा गीतवाद्यादिमङ्गलैः । मनोभिलषितान्कामान्सर्वानेव ददामि वः॥ १८ इषस्य शुक्लकादश्यां (श्या) यावदुबोधिनी भवेत् । निशातुर्याशशेषे तु गीतवाद्यादिमङ्गलैः ॥ १९ ये कुर्वन्ति नरा नित्यं भवद्भिर्यद्यथा कृतम् । ते मत्पीतिकरा नित्यं मत्सानिध्यं व्रजन्ति हि २० पावैराचमनार्घायैर्भवद्भिर्यद्यथा कृतम् । तदद्भुतगुणं यस्माजातं वः सुखकारणम् ॥ २१ वेदाः शङ्खहताः सर्वे तिष्ठन्त्युदकसंस्थिताः । तानानयाम्यहं देवा हत्वा सागरनन्दनम् ॥ २२ अद्यप्रभृति वेदास्तु मत्रबीजमखान्विताः । प्रत्यब्दं कार्तिके मासि विश्रामन्त्वप्सु सर्वदा ॥ २३ अद्यप्रभृत्यहमपि भवामि जलमध्यगः । भवन्तोऽपि मया सार्धमायान्तु समुनीश्वराः॥ २४ कालेऽस्मिन्ये प्रकुर्वन्ति प्रातः स्नानं द्विजोत्तमाः । ते सर्वयज्ञावभृथैः सुनाताः स्युन संशयः२५ ये कार्तिकव्रतं सम्यकुर्वन्ति मनुजाः सदा । ते देहान्ते त्वया शक्र प्राप्या मद्भवनं सदा ॥ २६ विघ्नेभ्यो रक्षणं तेषां त्वया कार्य तथा यम । देया त्वया च वरुण पुत्रपौत्रादिसंततिः ॥ २७ धनवृद्धिर्धनाध्यक्ष त्वया कार्या मदाज्ञया । मम रूपधराः साक्षाज्जीवन्मुक्तास्तु ते यतः ॥ २८ आजन्ममरणाद्यैस्तु कृतमेतद्वतोत्तमम् । यथोक्तविधिना सम्यक्ते मान्या भवतामपि ॥ २९ एकादश्यां यतश्चाहं भवाद्भः प्रतिबोधितः । अतश्चेषा तिथिमान्या साँऽतीव प्रीतिदा मम ॥३०
व्रतद्वयं सम्यगिदं नरैः कृतं सांनिध्यकृन्मे न तथाऽन्यदस्ति ।
दानानि तीर्थानि तपांसि यज्ञाः स्वर्लोकदान्येव सदा सुरोत्तमाः॥ ३१ इति श्रीमहापुराणे पाम उत्तरखण्हे कार्तिकमाहात्म्ये श्रीकृष्णसन्यभामासंवादे कातिकाधिक्यकारणवर्णनं नाम
द्विनवतितमोऽध्यायः ॥ ९२ ।। (३) आदितः श्लोकानां समष्ट्यङ्काः-३६६२२
अथ त्रिनवतितमोऽध्यायः।
नारद उवाचइत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक् । खात्पपाताञ्जली विन्ध्यवासिनः कश्यपस्य च १ स तं कमण्डलौ स्व॑स्य कृपया क्षिप्तवान्मुनिः । तावत्स न ममौ तत्र ततः कूपे न्यवेशयत् ॥ २ तत्रापि न ममौ तावत्कासारं प्रापयत्स तम् । एवं स सागरे क्षिप्तस्तत्र सोऽप्यभ्यवर्धत ॥ ३ ततोऽवधीत्स तं शङ्ख विष्णुर्मत्स्यस्वरूपधृक् । अथ तं स्वकरे कृत्वा बदरीवनमाविशत् ॥ तत्राऽऽहूय ऋषीन्सर्वानिदमाज्ञापयेत्पभुः॥
श्रीविष्णुरुवाचजलान्तरविशीर्णास्तु यूयं वेदान्प्रमार्गत । आनयध्वं च त्वरिताः सरहस्याञ्जलान्तरात् ॥ तावत्पयागे तिष्ठामि देवतागणसंवृतः॥
नारद उवाचततस्तैः सर्वमुनिभिस्तेजोवलसमन्वितैः । उद्घारिताः संबीजास्ते वेदा यज्ञसमन्विताः॥ ६
१ ङ. उर्जस्य । २ च. एकादशीव्रतं । ३ ज. मदैव । ४ क. च. ज. भ. क्षिप्रं । ५ क.ख. च. छ. ज. झ. अ. यद्विभः । । च. स्यान्सवीजकान् । ता। क. ख. च. ज. झ. न. भ. 'भिस्तपोबा८ क. न. छ. ज. झ. न. षडहास्ते।