________________
९२ द्विनवतितमोऽध्यायः ]
पअपुराणम् । स्वदेहगेहसंस्थेयं तस्माल्लक्ष्मीः स्थिराऽभवत् । यच्च व्रतादिकं सर्व विष्णवे भर्तृरूपिणे ॥ २७ निवेदितवती तस्मान्मम भार्यात्वमागता । आजन्ममरणात्पूर्व यत्कार्तिकत्रतं कृतम् ॥ २८ कदाचिदपि तेन त्वं मद्वियोगं न यास्यसि । एवं ये कार्तिके मासि नरा व्रतपरायणाः॥ २९ मत्सांनिध्यगतास्तेऽपि प्रीतिदा त्वं यथा मम । यज्ञदानव्रततपःकारिणो मानवाः खलु ।। कार्तिकव्रतपुण्यस्य नाऽऽमुवन्ति कलामपि ॥ सूत उवाच
इत्थं निशम्य भुवनाधिपतेस्तदानीं प्राग्जन्मपुण्यभववैभवजातहर्षा ।
विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णं प्रणम्य वचनं निजगाद सत्या ॥ ३१ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे सत्यापूर्वजन्मवर्णनं नामैकनव
तितमोऽध्यायः ॥ ९१ ॥ (२) आदितः श्लोकानां समष्ट्यङ्काः-३६५९?
अथ द्विनवतितमोऽध्यायः ।
सत्योवाचसर्वेऽपि कालावयवास्तव कालस्वरूपिणः । मासानां तु कथं नाथ स मासः कार्तिको वरः १ एकादशी तिथीनां च मासानां कार्तिकः प्रियः । कथं ते देवदेवेश कारणं किंच कथ्यताम् २
श्रीकृष्ण उवाचसाधु पृष्टं त्वया सत्ये शृणुष्वकाग्रमानसा । पृथोवेन्यस्य संवादं देवर्षेर्नारदस्य च ॥ ३ एवमेव पुरा पृष्टो नारदः पृथुना प्रिये । उवाच कार्तिकाधिक्ये कारणं सर्वविन्मुनिः॥ ४
नारद उवाचशङ्खनामाऽभवत्पूर्वमसुरः सागरात्मजः । त्रिलोकीमथने शक्तो महाबलपराक्रमः॥ जित्वा देवानिराकृत्य स्वर्लोकात्स महासुरः । इन्द्रादिलोकपालानामधिकारांस्तथाऽहरत् ॥ ६ तद्भयादथ ते देवाः सुवर्णाद्रिगुहां गताः । न्यवसन्बहुवर्षाणि सावरोधाः संवासवाः॥ ७ सुवणोद्रिगुहादुगे संस्थितास्त्रिदशा यदा । तद्वश्या नो बभूवुस्ते तदा दैत्यो व्यचारयत् ॥ ८ हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः । लक्ष्यन्ते वलयुक्तास्ते करणीयं ममात्र किम् ॥ ९ अद्य ज्ञातं मया देवा वेदमत्रबलान्विताः । तान्हरिप्ये ततः सर्वे बलहीना भवन्ति हि ॥ १० इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम् । सत्यलोकाजहाराऽऽशु वेदानादिस्वयंभुवः१? नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् । तोयानि विविशुस्तत्र यज्ञमत्रसमन्विताः॥ १२ तान्मार्गमाणः शङ्खोऽपि समुद्रान्तर्गतो भ्रमन् । न ददर्श ततो दैत्यः कचिदेकत्र संस्थितान् १३ अथ ब्रह्मा सुरैः सार्धं विष्णुं शरणमन्वयात् । पूजोपकरणान्गृह्य वैकुण्ठभवनं गतः ॥ १४ तत्र तस्य प्रबोधाय गीतवाद्यादिकाः क्रियाः । चक्रुर्देवा गन्धपुष्पधूपदीपान्मुहुर्मुहुः ॥ १५ अथ प्रबुद्धो भगवांस्तद्भक्तिपरितोषितः । ददृशे तैः सुरैस्तत्र सहस्रार्कसमद्युतिः ॥ उपचारैः षोडशभिः संपूज्य त्रिदशास्तदा । दण्डवत्पतिता भूमौ तानुवाचाथ माधवः ॥ १७
१ भ. त्वद्नेहसंस्था च शुभा त । २ च. विष्णुं विभु। ३ च. ज. झ. भ. दं महर्षे । ४ ख. झ भ. सक्तो । ५ म. सबान्धवाः ।