________________
महामुनिश्रीव्यासप्रणीनं
[ ६ उत्तरखण्डे
अथैकनवतितमोऽध्यायः ।
श्रीकृष्ण उवाचततो गुणवती श्रुत्वा रक्षसा निहतावुभौ । पितृभर्तृजदुःखार्ता करुणं पर्यदेवयत् ॥
गुणवत्युवाचहा नाथ हा पितस्त्यक्त्वाऽगच्छतं क च मां विना । बालाऽहं किं करोम्यद्य अनाथा भवतोवि( यां वि)ना ॥ को नु मामास्थितां गेहे भोजनाच्छादनादिभिः। अकिंचित्कुशलां स्नेहात्पालयिष्यति दुःखिताम् हतभाग्या हतसुखा हताशा हतजीविता । शरणं के प्रयास्येऽद्य यो मदुःखं प्रमार्जयेत् ॥ ४ क यास्यामि कतिष्ठामि किं करोमि यथाऽघृणम्। विधात्रा हा हताऽस्म्यद्य ह्यनाथा बत बालिशा
श्रीकृष्ण उवाचएवं बहु विलप्याथ कुररीव भृशातुरा । पपात भूमौ विकला रम्भा वातहता यथा ॥ ६ चिरादाश्वस्य सा भूयो विलप्य करुणं वहु । निमग्ना दुःखजलधौ शोकार्ता समवर्तत ॥ ७ . सा गृहोपस्करान्सर्वान्विक्रीय शुभकर्मकृत् । तयोश्चक्रे यथाशक्ति पारलौकिकसत्क्रियाम् ॥ ८ तस्मिन्नेव पुरे वासं चक्रे प्रभृतिजीविनी । विष्णुभक्तिपरा शान्ता सत्यशौचादितत्परा ॥ ९ व्रतद्वयं तया सम्यगाजन्ममरणात्कृतम् । एकादशीव्रतं सम्यक्सेवनं कार्तिकस्य च ॥ १० एतद्वतद्वयं कान्ते ममातीव प्रियंकरम् । भुक्तिमुक्तिकरं पुण्यं पुत्रसंपत्तिदायकम् ॥ ११ कार्तिके मासि ये नित्यं तुलासंस्थे दिवाकरे । प्रातः स्नास्यन्ति ते मुक्ता महापातकिनोऽपि च॥ स्नानं जागरणं दीपं तुलसीवनपालनम् । कार्तिके ये प्रकुर्वन्ति ते नरा विष्णुमूर्तयः॥ १३ संमार्जनं गृहे विष्णोः स्वस्तिकादिनिवेदनम् । विष्णोः पूजां च ये कुर्युर्जीवन्मुक्ताश्च ते नराः॥ इत्थं दिनत्रयमपि कार्तिके ये प्रकुर्वते । देवानामपि ते वन्द्याः किं यैराजन्म तत्कृतम् ॥ १५ इत्थं गुणवती सम्यक्प्रत्यब्दं वतिनी ह्यभूत् । नित्यं विष्णोः परिकरे भक्त्या तत्परमानसा १६ कदाचिज्जरया माऽथ कृशाङ्गी ज्वरपीडिता । स्नातुं गङ्गां गता कान्ते कथंचिच्छनकैस्तदा ॥१७ ।' यावजलान्तरगता कम्पन्ती शीतपीडिता । तावत्सा विह्वलाऽपश्यद्विमानं यातमम्बरात् ॥ १८ शङ्खचक्रगदापद्महस्तैरासन्नमम्बरात् । विष्णुरूपधरैः सम्यग्वैनतेयध्वजाङ्कितम् ॥ १९ आरोहयद्विमानं सा ह्यप्सरोगणसेवितम् । चामरैर्वीज्यमानां तां वैकुण्ठमनयन्गणाः ॥ २० अथ सा तद्विमानस्था ज्वलदग्निशिखोपमा । कार्तिकत्रतपुण्येन मत्सांनिध्यगताऽभवत् ॥ २१ अथ ब्रह्मादिदेवानां यदा प्रार्थनया भुवम् । आगतोऽहं गणाः सर्वे यातास्तेऽपि मया सह॥२२ एते हि यादवाः सर्वे मद्गणा एव भामिनि । सर्वदा मत्प्रिया देवि मत्तुल्यगुणशालिनः ॥ २३ पिता ते देवशर्माऽभन्सत्राजिदभिधो ह्ययम् । यश्चन्द्रशर्मा सोऽऋरस्त्वं सा गुणवती शुभे ॥ २४ कानिकवतपुण्येन वहुमत्प्रीनिवर्धिनी । मवारि यत्त्वया पूर्व तुलसीवाटिका कृता ।। तस्मादयं कल्पवृक्षस्तवाङ्गणगतः शुभे । कार्तिके दीपदानं च त्वया यत्तु कृतं पुरा ॥ २६
१ भ. ध कथं जीनाभि वा। . भ. चा जितेन्द्रिया। । कुर्युस्ते नरा विष्णुमूर्तयः । । ५ क. न. ज. झ. न. स्तथा । या ।
क.ख. छ. ज, झ, ञ, रं सम्यक्पत्र। ४ ज.