________________
९० नवतितमोऽध्यायः पद्मपुराणम् ।
१४३५ यद्वार्तामपि जानन्ति भूमिसंस्था न जन्तवः । सोऽयं कल्पद्रुमो गेहे मम तिष्ठति सांप्रतम् ॥ ४३ त्रैलोक्याधिपतेचाहं श्रीपतेरतिवल्लभा । अतोऽहं प्रष्टुमिच्छामि किंचित्त्वां मधुसूदन ॥ ४४ यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तरात् । श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः ॥ यथा कल्पं त्वया देव वियुक्ता स्यां न कहिचित् ॥
सूत उवाचइति प्रियावचः श्रुत्वा स्मेरास्यः स गदाधरः । सत्याकरं करे कृत्वाऽगमत्कल्पतरोस्तलम् ॥४६ निषिध्यानुचरं लोकं सविलासं प्रियान्वितः । प्रहस्य सत्यामामन्त्र्य प्रोवाच जगतां पतिः ॥ तत्पीतिपरितोषार्थ विलसत्पुलकाङ्गकः ।।
श्रीकृष्ण उवाचन मे त्वत्तः प्रियतमा काचिदन्या नितम्बिनी। षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि ॥४८ त्वदर्थ देवराजेन विरोधो दैवतैः सह । त्वया यत्प्रार्थितं कान्ते शृणुं यच्च महद्भवेत् ॥ ४९ अदेयमथवाऽकार्यमकथ्यमपि यत्पुनः । तत्करोमि कथं प्रश्नं कथयामि न तु प्रिये ॥ पृच्छस्व सर्व कथये यत्ते मनसि वर्तते ॥
सत्योवाचदानं तपो व्रतं वाऽपि किंतु पूर्व कृतं मया । येनाहं मर्त्यजा मर्त्यभावातीताऽभवं किल ॥ ५१ तवाङ्गाधहरा नित्यं गरुडोपरिगामिनी । इन्द्रादिदेवतावासमगमं च त्वया सह ॥ ५२ अतस्त्वां प्रद्युमिच्छामि किं कृतं तु मया शुभम् । भवान्तरे च किंशीला का वाऽहं कस्य कन्यका
श्रीकृष्ण उवाच-- शृणुष्वैकमनाः कान्ते यत्त्वं वै पूर्वजन्मनि । पुण्यव्रतं कृतवती तत्सर्व कथयामि ते ॥ ५४ आसीत्कृतयुगस्यान्ते मायापुर्या द्विजोत्तमः । आत्रेयो देवशर्मेति वेदवेदाङ्गपारगः॥ ५५ आतिथेयोऽग्निशुश्रूषी सौरव्रतपरायणः । सूर्यमाराधयन्नित्यं साक्षात्सूर्य इवापरः॥ ५६ तस्यातिवयसस्त्वासीनाम्ना गुणवती सुता । अपुत्रः स खशिष्याय चन्द्रनाम्ने ददौ मुताम् ५७ तमेव पुत्रवन्मेने स च तं पितृवद्वशी । तो कदाचिद्वनं यातो कुशेध्माहरणार्थिनौ ॥ हिमाद्रिपादपवने चेरतुस्तौ यतस्ततः । तौ ततो राक्षसं घोरमायान्तं समपश्यताम् ॥ ५९ भयविहलस गावसमर्थौ पलायितुम् । निहतौ रक्षसा तेन कृतान्तसमरूपिणा ॥ ६० तौ तत्क्षेत्रप्रभावेन धर्मशीलतया पुनः । वैकुण्ठभवनं नीतौ मद्गणैर्मत्समीपगैः ॥ यावज्जीवं तु यत्ताभ्यां सूर्यपूजादिकं कृतम् । तेनाहं कर्मणा ताभ्यां सुप्रीतो ह्यभवं किल ॥६२ सौराश्च शैवा गाणेशा वैष्णवाः शक्तिपूजकाः। मामेव प्रामुवन्तीह वर्षापः सागरं यथा ॥ ६३ एकोऽहं पञ्चधा जातः क्रीडया नामभिः किल । देवदत्तो यथा कश्चित्पुत्राद्याहाननामभिः ६४
ततश्च तौ मद्भवनाधिवासिनौ विमानयानो रविवर्चसावुभौ ॥
मत्तुल्यरूपौ मम संनिधानगौ दिव्याङ्गनाचन्दनभोगभाजनौ ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीकृष्णसत्यभामासंवादे कार्तिकमाहात्म्ये पारिजातवृक्षानयनं
नाम नवतितमोऽध्यायः ॥ ९.॥(१)
आदितः श्लोकानां समष्ट्यङ्काः-३६५६० १ भ. तोषोत्थवि । २ भ. "णु तच्च महाद्भुतम् । ४९। अ। ३ म. त्रियया ।