________________
१४३४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेसत्यभामोवाचयत्पारिजातकुसुमं दत्तवान्नारदस्तव । तत्तु स्वेष्टनने दत्त्वा त्वयाऽहं परिवश्चिता ॥ २४
सूत उवाचविहस्य भगवान्कृष्णः सुविचार्य ततः स्वयम्] । सत्यभामां मानयित्वा गरुडं मनसाऽस्मरत् २५ स्मृतमात्रस्तु गरुडस्तदाऽऽगत्याग्रतः स्थितः। आरुह्य वेगात्पत्रं तमि(दि)त्युवाच मियां प्रभुः ॥
कृष्ण उवाचसत्ये त्वं मा कृथाः क्रोधं त्वत्कृते दैवतैः सह । विरुध्य देवराजानं रोपयिष्ये तवाङ्गणे ॥ कल्पद्रुमं महाभागेऽपराधं मे(धस्य) क्षमां कुरु ॥ .
सूत उवाचइति कृत्वा प्रतिज्ञां तु श्रीकृष्णः सत्यभामया । देवलोकमगात्तूर्ण यत्र देवः स वृत्रहा ॥ याचितः कल्पवृक्षार्थमुत्तरं दत्तवान्प्रभुम् ॥
इन्द्र उवाचनायं देवदुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो ॥
सूत उवाचतदा क्रुद्धो महाबाहुक्षमुत्पाठ्य मूलतः । वाहमारोपयामास वेगेन बलवत्तरः॥ तदा वज्रधरो वेगाद्वमुद्यम्य वीर्यवान् । गरुडं ताडयामास कल्पवृक्षं त्यजेदिति ॥ तदा पत्ररथः पत्रं कुलिशस्यापि गौरवात् । एकं विसजेयामास त्वरया प्रजगाम च ॥ तेन वज्रप्रहारेण त्रयोऽभूवन्पतत्रिणः । मयूरो नकुलश्चाषः कृष्णो द्वारवतीमगात् ॥ आगत्य सत्यभामाया गृहे चैनमरोपयत् । तदैव नारदोऽभ्यागात्सत्यया मानितो बहु ॥ ३४
सत्योवाचईदृशः कल्पवृक्षोऽयं पतिरेतादृशः प्रभुः । भवे भवे कथं प्राप्यस्तदाख्यातु भवान्मम ॥ ३५
सूत उवाचइति पृष्टस्तदा प्राह नारदो मुनिसत्तमः ॥
नारद उवाच-- प्राप्यते सत्यभामेऽयं तुलापुरुषदानतः॥
सूत उवाचसत्यभामा तदा कृष्णं कल्पवृक्षसमान्वितम् । नारदायैव सा प्रादात्तोलयित्वा विधानतः ॥ ३८ सर्वोपस्करमादाय नारदस्त्रिदिवं ययौ । श्रियः पतिमथाऽऽमन्त्र्य गते देवर्षिसत्तमे ॥ हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत् ॥
सत्यभामोवाचधन्याऽस्मि कृतकृत्याऽस्मि सफलं जीवितं च मे।मजन्मनि निदाने च धन्यौ तौ पितरौ मम४० यो मां त्रैलोक्यसुभगां जनयामासतुर्भुवम् । षोडशस्त्रीसहस्राणां वल्लभाऽहं यतस्तव ॥ ४१ यस्मान्मयाऽऽदिपुरुषः कल्पवृक्षसमन्वितः । यथोक्तविधिना सम्यङ्नारदाय समर्पितः ॥ ४२
१ ख. म. वारयामाम ।