________________
९० नवतितमोऽध्यायः ]
पद्मपुराणम् ।
अथ नवतितमोऽध्यायः ।
सूत उवाचएकदा द्वारकामागादृषिः कृष्णदिदृक्षया । पुष्पाण्यादाय दिव्यानि कल्पवृक्षोत्थितानि च ॥ १ नारदं स्वागतेनासौ कृष्णः सत्कारमाचरन् । इदमय॒मिदं पाद्यमित्युवाचाऽऽसनं ददत् ॥ २ नारदस्तानि पुष्पाणि कृष्णायोपाजहार ह । कृष्णः षोडशसहस्रस्त्रीभ्यस्तानि व्यवीभजत् ॥३ विस्मृत्य सत्यभामां तु सर्वाभ्यस्त.न्यदात्प्रभुः । सत्यभामा ततः क्रुद्धा क्रोधागारं समाविशत्४ [*प्रेष्यामिव स्थितां कोपानिश्वसती मुहुर्मुहुः। करजाग्रावलीढं तु पङ्कजं मुखपङ्कजे ॥ ५ संश्लेषयित्वा निश्वस्य विरहन्तीं पुनः पुनः । करपद्मे पुनः शङ्ख मुखपमं निवेश्य च ॥ ६ विनीतां चारुसर्वाङ्गीं ध्यायन्ती कमलेक्षणम् । सरसं चन्दनं गृह्य प्रेष्याहस्तात्सुनन्दिताम् ॥ ७ प्रौदयित्वा हृदयं क्षिपन्ती निर्दयं पुनः । पुनरुच्चस्य शयनात्पतन्तीं च पुनः पुनः] ॥ ८ समाज्ञाय ततः कृष्णस्तत्र गत्वा समाहितः । [+अवगुह्य यदा वक्त्रमुग्धाने न्यवेशयत् ॥ ९ इदमन्तरितं ज्ञात्वा तदा गत्वा जनार्दनः । प्रेप्याजनं स संज्ञायानाख्येयोऽस्मीति संज्ञया ॥१० जग्राह व्यजनं चैव स्थित्वा स परिपार्थतः । शनैरिवामृजद्वातं जहास शनकैरिव ।। ११ तदुद्भवमदृष्दैव ह्यवोचत्सा तु भामिनी । कथमेकतरः सख्या गन्योऽयामिति तं खलु ॥ १२ ददर्श केशवं देवी सहसा लोकभावनम् । युज्यतीति तदोवाचास्त्रं सुस्रावाऽऽविलेक्षणा ॥ १३ अवसिक्ता च रोषेण बभूव प्रणयान्धिता । सा रोषस्फुरमाणोष्ठी तिष्ठन्त्यध मुवी तदा ॥ १४ मुहूर्तमसितापाङ्गी तस्थावन्यमुखी तदा । तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् ॥ १५ कुशेशयपलाशाभ्यामवश्यायजलं यथा । समुत्पत्य जलं तत्र पतितं वदनाम्बुजात् ॥ १६ प्रतिजग्राह पद्माक्षः कराभ्यामेव सत्वरः । अथोरसि च तत्तोयं श्रीवत्साकोऽम्बुजेक्षणः ॥ प्रियानयन देवः परिमृज्येवमब्रवीत् ॥
श्रीकृष्ण उवाचस्रवत्यसितपत्राक्षि किमर्थं तव भामिनि ॥
सूत उवाचशनैरुवाच नेत्राभ्यां प्रमृज्य सुभगा जलम् ।।
सत्यभामोवाचमदीयस्त्वमिति ह्यासीन्मतिनित्यं मम प्रभो । अद्य साधारणस्नेहस्वमित्यवगताऽस्म्यहम् ॥ २०
सूत उवाचतच्छ्रुत्वा वचनं तस्याः प्रत्युवाच जनार्दनः ॥
श्रीकृष्ण उवाचदहतीव ममाङ्गानि शोकः कमललोचने । किमु तत्कारणं येन त्वमेवं सति विष्ठता ॥ २२
सृत उवाचततः प्रोवाच भर्तारं सत्या सत्यव्रते स्थितम् ।।
* धनुश्चिहान्तर्गतः पाटो ड. पस्तकस्थः। + धनश्चिदान्तर्गन: पारी इ. पुस्तकम्यः । * व्यवभाव आर्यः ।