________________
महामुनिश्रीव्यासप्रणीत
[ ६ उत्तरखण्डे-- दमनकैर्मरुवकैबलपुष्पैस्तथाऽपि वा । पूजयेजगतामीशं विष्णुं सर्वेश्वरेश्वरम् ॥ शतपत्रैस्तथा दिव्य रक्तैर्वा सुसमाहितः । पूजयति नरो नित्यं चैत्रमासे सुरेश्वरि ॥ ४ वैशाखे तु सदा देवि ह्यर्चनीयो महाप्रभुः । केतकीपत्रमादाय वृषभस्थ दिवाकरे ॥ ५ येनार्चितो हरिभक्त्या प्रीतो मन्वन्तरं शतम् । ज्येष्ठे मासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत् ॥ ६ पूजिते देवदेवेशे सर्वदेवाः सुपूजिताः। कृत्वा पापसहस्राणि महापापशतानि च ॥ ७ तेऽपि यास्यन्ति भो देवि यत्र विष्णुः श्रिया सह । आषाढे मासि संप्राप्ते पूजां कुर्याद्विशेषतः८ करवीरै रक्तपुष्पैस्तथाऽब्जर्वा सदा नराः । पूजां कुर्वन्ति ये विष्णोस्ते नराः पुण्यभागिनः॥९ जातरूपनिर्विष्णुं कदम्बकुसुमैस्तथा । येऽर्चयिष्यन्ति गोविन्दं न तेषां सौरिजं भयम् ॥ १० घनागमे घनश्यामः कदम्बकुमुमार्चितः । ददाति वाञ्छितान्कामान्यावदिन्द्राश्चतुर्दश ॥ ११ यथा पद्मालयां प्राप्य प्रीतो भवति माधवः । कदम्बकुसुमं लब्ध्वा प्रीतो भवति लोककृत ॥१२ तुलसीकृष्णतुलसीवजुलेवा सुरेश्वरि । सर्वदा पूजितो विष्णुः कष्टं हरति नित्यशः ॥ १३ श्रावणे मासि संप्राप्ते येऽर्चयन्ति जनार्दनम् । अतसीपुष्पमादाय तथा दूर्वादलेन तु ॥ १४ नानापुष्पविशेषेण पूजनीयः प्रयत्नतः । ददाति विपुलान्कामान्यावदाभूतसंप्लवम् ॥ १५ भाद्रमासे तु संप्राप्ते शृणु त्वं नगनन्दिनि । चम्पकैर्वा श्वेतपुष्पै रक्तसिन्दूरकैस्तथा ॥ १६ कडारैर्वा महादेवि सर्वकामफलं लभेत् । आश्विने वै शुभे मासि कर्तव्यं विष्णुपूजनम् ॥ १७ यूथिकानवजातीभिस्तथा नानाविधैः शुभैः। पूजनीयः प्रयत्नेन भक्तिपूर्व सदा जनैः॥ १८ पद्मान्येव समानीय येऽर्चयन्ति जनार्दनम् । धर्मार्थकाममोक्षांश्च लभन्ते मानवा भुवि ॥ १९ कार्तिक मास संप्राप्ते पूजनीयो महेश्वरः । यावन्ति ऋतुपुष्पाणि देयानि माधवस्य च ॥ २० तिलानि तिलपुष्पाणि तैर्वा ह्यर्चनकं चरेत् । पूजिते सति देवेशे अनन्तफलमश्नुते ॥ २१ पुंनागैर्बकुलैः पुष्पैश्चम्पकैर्वा जनार्दनम् । कार्तिके पूजयिष्यन्ति ते देवा न हि मानवाः ॥ २२ मार्गशीर्ष प्रयत्नेन पूजनीयः सदा प्रभुः । नानापुष्पैः सुनैवेद्यैधूपैर्नीराजनैस्तथा ॥ २३ । मार्गशीर्षे विशेषेण दिव्यैः पुष्पैः प्रपूजयेत् । [*पौषमासे महादेवि घर्चनं शुभदं स्मृतम् ।। २४ । नानातुलसीपत्रैश्च मृगनाभिजलैस्तथा । माघमासे तु संप्राप्ते नानापुष्पैः प्रपूजयेत् ॥ २५, पूजिते देवदेवेशे वाञ्छितं लभते ध्रुवम् । करजा तथा पूजा नानानैवेद्यमोदकैः॥ २६ फाल्गुने चैव संप्राप्ते ह्यर्चनं माधवस्य च । कृत्वा वासन्तिकी पूजां पुष्पाण्यादाय सर्वशः ॥ २७ नवीनर्वाऽथ देवेशि सर्वैर्वा पूजयेत्ततः । पूजिते तु जगन्नाथे वैकुण्ठपदमव्ययम् ॥ पामोति पुरुषो नित्यं श्रीविष्णोश्च प्रसादतः ।। इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे मासपुष्पकथनं नामेकोननवतितमोऽध्यायः ॥ ८९ ।।
आदिनः श्लोकानां समष्ट्यङ्काः-३६४९६
* धनुश्चिद्वान्तर्गतः पाठः क. ख. च. ज. झ. द. पुस्तकस्थः ।
? क.. म. ज. प. विष्णु : म. गमः शुभैः । येऽ।