________________
१४४८
महामुनिश्रीव्यासमणीतं
[६ उत्तरखण्डेनारद उवाचइत्थं विसर्जितो दूतस्तदेन्द्रेणागमद्भवम् । तदिन्द्रवचनं दैत्यराजायाकथयत्तदा ॥ १२ तन्निशम्य ततो दैत्यो रोपात्प्रस्फुरिताधरः । उद्योगमकरोत्तूर्ण सर्वदेवजिगीषया ॥ १३ सदोद्योगेऽसुरेन्द्रस्य दिग्भ्यः पातालतस्तथा । [*दितिजाः प्रत्यपद्यन्त शतशः कोटिशस्तदा ॥ अथ शुम्भनिशुम्भायैवलाधिपतिकोटिभिः । गत्वा त्रिविष्टपं दैत्यो नन्दनाधिष्ठितोऽभवत् ॥१५ निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः । पुरमावृत्य तिष्ठन्ति दृष्ट्वा दैत्यबलं महत् ॥ १६ ततः समभवद्युद्धं देवदानवसेनयोः। मुशलैः पट्टिशैर्वाणैर्गदारियशक्तिभिः ॥ तेऽन्योन्यं समधावेतां जन्नतुश्च परस्परम् । क्षणेनाभवतां सेने रुधिरौघपरिप्लुते ॥ १८ पतितः पात्यमानैश्च गजाश्वरथपत्तिभिः । व्यराजत रणे भूमिः संध्याभ्रपटलैरिव ॥ १९ तत्र युद्धे मृतान्दैत्यान्भार्गवस्तूदतिष्ठय(ष्ठिप)त् । विद्यया मृतजीविन्या मत्रितैस्तोयबिन्दुभिः॥२० र देवानपि तथा युद्ध तत्राजीवयदङ्गिराः(?) । दिव्यौषधीः समानीय द्रोणाद्रेः स पुनः पुनः॥२१ . दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान् । जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ॥ २२
जलंधर उवाचमया देवा हता युद्धे उत्तिष्ठन्ति कथं पुनः । तव संजीविनी विद्या नैवान्योति विश्रुतम् ॥ २३
शुक्र उवाचदिव्यौषधीः समानीय द्रोणारेरङ्गिराः (?) सुरान् । जीवयत्येष वै शीघ्रं द्रोणादिं तमुपाहर॥२४
नारद उवाचइत्युक्तः स तु दैत्येन्द्रो नीत्वा द्रोणाचलं तदा । पाक्षिपत्सागरे तूर्ण पुनरायान्महाहवम् ॥ २५ अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः । तावत्तत्र गिरीन्द्रं तं न ददर्श सुरार्चितः ॥ २६ ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः। आगत्य दूरायाजेई श्वासाकुलितविग्रहः ॥ २७ पलायध्वं महादैत्यो नायं जेतुं क्षमो यतः । रुद्रांशसंभवो ह्येष स्मरध्वं शक्रचेष्टितम् ॥ २८
नारद उवाचश्रुत्वा तद्वचनं देवा भयविहलितास्तदा । दैत्येन वध्यमानास्तेऽपलायन्त दिशो दश ॥ २९ देवान्विद्रावितान्दृष्ट्वा दैत्यः सागरनन्दनः । शङ्खभेरीजयरवैः प्रविवेशामरावतीम् ॥ ३० प्रविष्टे नंगरी दैत्ये देवाः शक्रपुरोगमाः। सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः॥ ३१
ततः स सर्वेष्वसुरोऽधिकारेष्विन्द्रादिकानां व्यनि(हिन्य)वेशयत्तदा।
शुम्भादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगानृप ॥ ३२ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादेऽमरावतीजयो नाम
नवनवतितमोऽध्यायः ॥ ९९ ॥ (१०) आदितः श्लोकानां समष्ट्यङ्काः-३६८४१
* इदमर्धे ख. च. छ. अ. भ. पुस्तकस्थम् ।
१च. छ. भ. कोटिशः । २ . 'नाभिमुखोऽभ' । ३ ख. च. छ. अ. भ. परिधैर्बा। ४ ख. च. छ. म. परशुश। ५भ. महादेवा । ६ ख. अ. दैत्यस्तैर्वध्य । ७ अ. नगरे। ८ म. प्राप्य ।